Culture

स्पेनदेशस्य संस्कृतिः विविधैः ऐतिहासिकप्रभावैः आधारिता अस्ति, मुख्यतया प्राचीनरोमस्य संस्कृतिः आधारिता अस्ति, स्पेनदेशः शताब्दशः ग्रीको-रोमनजगतः प्रमुखः भागः अस्ति, स्पेनदेशस्य नाम एव तस्मात् नामतः आगतः यत् रोमन्-जनाः दत्तवन्तः देशः, हिस्पैनिया इति । अन्ये प्राचीनजनाः यथा ग्रीक, टार्टेसियन्, केल्ट्, आइबेरिया, सेल्टिबेरिया, फीनिक्स, कार्थेजियन इत्यादयः अपि किञ्चित् प्रभावं कृतवन्तः । भाषायाः क्षेत्रेषु अपि च धर्मस्य क्षेत्रेषु प्राचीनरोमनाः स्पेनसंस्कृतौ स्थायिविरासतां त्यक्तवन्तः यतोहि रोमदेशेन हिस्पैनियादेशः राजनैतिक-कानूनी-प्रशासनिक-एककरूपेण निर्मितः ।[१] तदनन्तरं स्पेनदेशस्य इतिहासस्य पाठ्यक्रमेण देशस्य संस्कृतिः परम्पराः च अन्ये तत्त्वानि योजिताः ।

विसिगोथिक् राज्यं एकीकृतं क्रिश्चियन हिस्पैनियां त्यक्तवान् यत् रेकोन्क्विस्टा इत्यस्मिन् वेल्डिङ्ग् कर्तुं गच्छति स्म । विसिगोथ्-धर्मस्य जनाः स्पेनदेशे रोमनसाम्राज्यस्य पतनस्य आरम्भिकमध्ययुगस्य च मध्ये रोमनविरासतां रक्षन्ति स्म ।[२] उमय्यादैः जितेषु क्षेत्रेषु मध्ययुगस्य कालखण्डे मुस्लिमप्रभावाः अवशिष्टाः आसन्, तथापि एते प्रभावाः स्पेनसंस्कृतौ पूर्णतया समाहिताः न आसन् मुसलमानानां आगमनात् पूर्वं पश्चात् च स्पेनसंस्कृतिः रोमनविरासतां बहुधा आधारिता आसीत् तथा च प्राथमिकधर्मः कैथोलिकधर्मः आसीत्

उत्तर आफ्रिकादेशस्य राष्ट्रैः सह तुलना कर्तुं शक्यते, ये अपि मुस्लिमशासनात् पूर्वं रोमनसाम्राज्यस्य अधीनं निवसन्ति स्म । परन्तु उत्तर-आफ्रिकादेशे रोमन-उपस्थितेः स्मरणं दुर्लभं यतः अद्यत्वे अरबी-भाषायाः प्रधानसंस्कृतिः अस्ति ।[३]

आधुनिकस्पेनिशभाषायाः ७५% भागः लैटिनभाषायाः निष्पन्नः अस्ति । प्राचीनग्रीकभाषायाः अपि स्पेन्भाषायाः शब्दावलीयां पर्याप्तं योगदानं कृतम् अस्ति, विशेषतः लैटिनभाषायाः माध्यमेन, यत्र तस्य महत् प्रभावः अभवत् ।[४] स्पेनी शब्दावली अरबीभाषायाः प्रारम्भिककालात् सम्पर्कं कृतवती अस्ति, आइबेरियाप्रायद्वीपे अल-अण्डालुस्युगस्य कालखण्डे विकसिता अस्ति यस्याः शब्दावलीयाः प्रायः ८% मूलं अरबीभाषा अस्ति तथा च लघुप्रभावाः सन्ति किन्तु बास्क्, सेल्टिक तथा च अन्येभ्यः भाषाभ्यः न्यूनतया न गोथिक।

७१८ तः १४९२ पर्यन्तं क्रिश्चियन रेकोन्क्विस्टा ("पुनर्विजय") कालखण्डे मुसलमानानां पराजयानन्तरं स्पेनदेशः पूर्णतया रोमनकैथोलिकदेशः अभवत् । तदतिरिक्तं राष्ट्रस्य इतिहासः तस्य भूमध्यसागरीय-अटलाण्टिक-पर्यावरणं च तस्य संस्कृतिस्य आकारे महत्त्वपूर्णां भूमिकां निर्वहति, अपि च अन्यसंस्कृतीनां आकारे अपि, यथा अमेरिका-देशस्य उपनिवेशीकरणद्वारा लैटिन-अमेरिका-देशस्य संस्कृतिः

इटली-चीन-देशयोः पश्चात् स्पेन-देशः विश्वे तृतीयः सर्वाधिकः युनेस्को-विश्वविरासतत्त्वानि सन्ति, यत्र कुलम् ४७ स्थलानि सन्ति ।

Literature

स्पेनदेशे कालपर्यन्तं लिखितानां साहित्यिककृतीनां, विश्वव्यापी स्पेनदेशस्य लेखकानां च साहित्यकृतीनां नाम स्पेनीसाहित्यम् अस्ति । ऐतिहासिक-भौगोलिक-पीढी-वैविध्यस्य कारणात् स्पेन्-देशस्य साहित्यं बहुसंख्याकान् प्रभावान् जानाति, अतीव विविधं च अस्ति । तस्य अन्तः केचन प्रमुखाः आन्दोलनानि चिह्नितुं शक्यन्ते ।[उदाहरणम् आवश्यकम्] ।

मुख्यविषयाणि सन्ति Cantar de Mio Cid इति प्राचीनतमं संरक्षितं स्पेन्-देशस्य cantar de gesta इति । आधुनिकस्पेनिशभाषायाः पूर्वजः मध्ययुगीनस्पेनिशभाषायां लिखितम् अस्ति ।

ला सेलेस्टिना इति पुस्तकं फर्नाण्डो डी रोजास् इत्यनेन १४९९ तमे वर्षे अनामरूपेण प्रकाशितम् अस्ति ।एतत् पुस्तकं स्पेन्-साहित्यस्य महान् पुस्तकेषु अन्यतमं मन्यते, तथा च परम्परागतरूपेण मध्ययुगीनसाहित्यस्य समाप्तिः स्पेनदेशे साहित्यिकपुनर्जागरणस्य आरम्भः च अस्ति

स्वर्णशताब्दयोः स्पेनिशसाहित्ये महत्त्वस्य अतिरिक्तं, लाजारिलो डी टॉर्मेसः एकस्याः साहित्यिकविधायाः, पिकारेस्क् उपन्यासस्य, स्थापनायाः श्रेयः दत्तः अस्ति, यः स्पेन्भाषायाः pícaro इत्यस्मात् तथा कथ्यते, यस्य अर्थः "दुष्ट" अथवा "रास्कल" इति एतेषु उपन्यासेषु पिकारो इत्यस्य साहसिककार्यक्रमाः अन्यायस्य प्रकाशनं कुर्वन्ति, पाठकं च युगपत् विनोदयन्ति ।

मिगेल डी सरवान्टेस् द्वारा एक दशक के अंतर से दो खण्डों में प्रकाशित, डॉन क्विक्सोट स्पेनिश स्वर्णयुग से और शायद सम्पूर्ण स्पेनिश साहित्यिक कैनन से उभरने वाली साहित्य का सबसे प्रभावशाली कार्य है। आधुनिकपाश्चात्यसाहित्यस्य संस्थापकग्रन्थत्वेन, अद्यपर्यन्तं प्रकाशितानां महान् कथाग्रन्थानां सूचीषु नियमितरूपेण शीर्षस्थाने वा समीपे वा दृश्यते

अनेकेषु स्वायत्तसमुदायेषु राष्ट्रियपरिचयस्य प्रबलः भावः विद्यते । एते समुदायाः-ये अपि न्यूनतया स्पेन्भाषा इति परिचयं ददति-तेषां मुख्यधारास्पेनिशसंस्कृतेः अनेकपक्षेषु महत् योगदानं कृतम् अस्ति ।

सर्वाधिकं उल्लेखनीयं यत् बास्क्-देशे, कातालोनिया-देशे च राष्ट्रवादीनां भावः व्यापकः अस्ति । अनेकाः बास्क्-कातालान-राष्ट्रवादिनः स्वस्वप्रदेशानां राज्यतायाः आग्रहं कुर्वन्ति । राज्यत्वस्य बास्क्-आकांक्षाः हिंसायाः कारणं भवन्ति (विशेषतः ईटीए-द्वारा), यद्यपि अधिकांशः बास्क्-राष्ट्रवादिनः (प्रायः सर्वेषां कातालान-राष्ट्रवादिनः इव) वर्तमानकाले स्व-आकांक्षां शान्तिपूर्वकं पूर्णं कर्तुं प्रयतन्ते

अत्र अपि अनेकाः समुदायाः सन्ति यत्र राष्ट्रियपरिचयस्य मृदुभावः अस्ति (किन्तु क्षेत्रीयपरिचयस्य महती भावः): गैलिसिया, अण्डुलुसिया, अस्टुरिया, नावारे (बास्कसंस्कृत्या सह सम्बद्धः), आरागन्, बेलेरिकद्वीपाः तथा वैलेन्सिया (अन्तिमद्वयं संलग्नं भावः to Catalan culture in different ways) प्रत्येकस्य राष्ट्रवादस्य स्वकीयं संस्करणं भवति, परन्तु सामान्यतया बास्कदेशे कातालोनियायाश्च अपेक्षया राष्ट्रवादिनः अल्पप्रतिशतम् अस्ति

तत्र किञ्चित् कर्षणं लियोन् प्रान्ते कास्टिल-लियोन्-नगरयोः पृथक् भवितुं धक्कायति, सम्भवतः ज़ामोरा-सलामन्का-प्रान्तयोः सह

स्पेनदेशे केन्द्रवादस्य राष्ट्रवादस्य च मध्ये तनावस्य दीर्घः इतिहासः अस्ति । १९७८ तमे वर्षे स्पेनदेशस्य संविधानस्य अन्तर्गतं स्वायत्तसमुदायेषु राज्यस्य वर्तमानसङ्गठनं (संघीयसङ्गठनस्य सदृशम्) एतेषां समुदायानाम् राज्ये समावेशस्य मार्गरूपेण अभिप्रेतम् अस्ति|

https://commons.wikimedia.org/wiki/File:Chavacano.jpg

https://commons.wikimedia.org/wiki/File:Chavacano.jpg

https://commons.wikimedia.org/wiki/File:Merida_Roman_Theatre1_cropped_revised.jpg

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2110383chethanm&oldid=471147" इत्यस्माद् प्रतिप्राप्तम्