जापान की संस्कृति



जापानस्य संस्कृतिः सहस्राब्देषु बहु परिवर्तिता अस्ति, देशस्य प्रागैतिहासिकजोमोनकालात् आरभ्य तस्याः समकालीनआधुनिकसंस्कृतेः यावत्, या एशियायाः विश्वस्य अन्यप्रदेशानां च प्रभावान् अवशोषयति

ऐतिहासिक अवलोकन जापानीनां वंशः रहस्यं वर्तते; परन्तु जापानीजनानाम् वंशस्य व्याख्यानार्थं प्रतिस्पर्धात्मकौ परिकल्पनाद्वयं प्रयतते ।प्रथमा परिकल्पना द्वय-संरचना-प्रतिरूपं प्रस्तावयति, यस्मिन् जापानी-जनसंख्याः आदिवासी-जोमोन-जनानाम् वंशजाः सन्ति, पश्चात् पूर्व-यूरेशिया-महाद्वीपस्य जनानां आगमनं च सन्ति, ये यायोई-जनाः इति नाम्ना प्रसिद्धाः सन्ति ।जापानी संस्कृति प्राचीनकाल से मध्ययुग तक मुख्य रूप से कई चीनी राजवंशों द्वारा प्रभावित थी, जिसमें तांग राजवंश से पर्याप्त व्युत्पत्ति थी तथा अन्यैः एशियादेशैः न्यूनतया च। यथा - जापानीभाषायां लेखनार्थं एकः लिपिः चीनीवर्णाः (कान्जी) अस्ति, परन्तु जापानीभाषायाः चीनीभाषायाः सह आनुवंशिकसम्बन्धः नास्ति ।

भाषा जापानीभाषा जापानदेशस्य राष्ट्रियभाषा प्राथमिकभाषा च अस्ति । जापानीभाषायां शाब्दिकदृष्ट्या विशिष्टा पिच-उच्चारणप्रणाली अस्ति । प्रारम्भिकजापानीभाषा ८ शताब्द्यां यदा पुरातनजापानीभाषायाः प्रमुखत्रयग्रन्थाः संकलिताः आसन् तदा तस्याः स्थितिः आधारेण बहुधा प्रसिद्धा अस्ति ।जापानीभाषायाः चीनीभाषायाः सह आनुवंशिकसम्बन्धः नास्ति, परन्तु अन्यभाषायाः सह अपि स्पष्टसम्बन्धः नास्ति । जापानीभाषायाः उत्पत्तिविषये अनेके सिद्धान्ताः सन्ति, परन्तु सम्बद्धतायाः प्रबलतमाः तर्काः कोरियाभाषायाः सह, समानवाक्यविन्यासस्य आधारेण, अल्टाइकभाषाभिः सह, समानसङ्ख्याव्यवस्थानां क्रियारूपानां च आधारेण सन्ति लैटिनवर्णमाला प्रायः आधुनिकजापानीभाषायां प्रयुक्ता भवति, विशेषतः कम्पनीनामानां लोगोनां च कृते, विज्ञापनार्थं, जापानीभाषां सङ्गणके प्रविष्टे सति च । हिन्दु–अरबी-अङ्कानां प्रयोगः सामान्यतया संख्यानां कृते भवति, परन्तु पारम्परिक-चीनो–जापानी-अङ्काः सामान्याः सन्ति । विगतकेषु शताब्देषु जापानीसंस्कृतेः प्रभावेण पाश्चात्यजगति तस्याः बहवः शब्दाः, यथा ओरिगामी, सुनामी, कराओके, तथा च शोनेन्, शोजो इत्यादीनि पॉप् सांस्कृतिकपदानि आङ्ग्लभाषायां समाविष्टानि, आक्सफोर्ड-आङ्ग्लशब्दकोशे च योजिताः समानः इति ।

राष्ट्रीय चरित्र जापानी "राष्ट्रीय चरित्र" का बारे में (Nihonjinron) पद के तहत लिखा गया है, शाब्दिक अर्थ "जापानी लोगों के बारे में सिद्धांत/चर्चा" और उन विषयों पर पाठों का संदर्भ देता है जो सामान्य रूप से समाजशास्त्र, मनोविज्ञान, इतिहास, भाषाविज्ञान, और दर्शन की चिंताएं हैं, लेकिन जापानी अपवादवादस्य लेखकानां धारणासु वा धारणासु वा बलं दत्त्वा; एतानि जापानदेशे जापानीजनैः प्रधानतया लिखितानि सन्ति, यद्यपि विदेशीयनिवासीभिः, पत्रकारैः, विद्वांसैः अपि उल्लेखनीयाः उदाहरणानि अपि लिखितानि सन्ति ।

साहित्यं जापानीसाहित्यस्य प्रारम्भिकाः कृतयः चीनेन सह सांस्कृतिकसम्पर्केन चीनीयसाहित्येन च बहुधा प्रभाविताः आसन्, ये प्रायः शास्त्रीयचीनीभाषायां लिखिताः आसन् । अन्ततः जापानीसाहित्यस्य विकासः स्वकीयरूपेण पृथक् शैलीरूपेण अभवत् यतः जापानीलेखकाः जापानविषये स्वकृतीनां लेखनं आरब्धवन्तः।

पारम्परिक वस्त्र किमोनो जापानस्य राष्ट्रियवस्त्रम् अस्ति, यत् तस्मिन् समये द्वयोः देशयोः मध्ये कूटनीतिकदूतानां आदानप्रदानस्य अनन्तरं नाराकालस्य (ताङ्गवंशस्य चीनस्य) चीनदेशस्य दरबारवस्त्रात् विकसितम् अस्ति किमोनो शब्दस्य शाब्दिकरूपेण अनुवादः "स्कन्धेषु धारयितव्यं वस्तु" इति भवति; तथापि, एतत् पदं एडोकालस्य परितः कदाचित् विकसितम्, तस्मात् पूर्वं अधिकांशं किमोनो-सदृशानि वस्त्राणि कोसोडे ("लघु आस्तीन") इति उच्यन्ते स्म, दीर्घास्तीनानि वस्त्राणि फुरिसोड् ("झूलती आस्तीन") इति नाम्ना

प्रसिद्धानि आसन् किमोनो, पारम्परिकजापानीवस्त्रस्य अन्येषां सर्वेषां वस्तूनाम् पार्श्वे, सामूहिकरूपेण वाफुकु इति नाम्ना प्रसिद्धाः सन्ति, अर्थात् "जापानीवस्त्रम्", योफुकु, पाश्चात्यशैल्याः वस्त्रस्य विरुद्धम् किमोनो विविधवर्णेषु, शैलीषु, आकारेषु च भवति ।

संगीतं जापानस्य सङ्गीतस्य पारम्परिक-आधुनिक-विशिष्ट-शैल्याः कलाकारानां विस्तृत-समूहः अन्तर्भवति । जापानीभाषायां सङ्गीतस्य शब्दः ओङ्गाकु (音楽) अस्ति, यः कान्जी इत्यस्य (音, "ध्वनि") इत्यस्य कान्जी गाकु (楽, "आनन्दः") इत्यनेन सह संयोजयति ।[३०] अमेरिकादेशस्य पश्चात् जापानदेशः विश्वस्य द्वितीयः बृहत्तमः सङ्गीतविपणः अस्ति, एशियादेशे च बृहत्तमः अस्ति


राष्ट्रीय प्रतीक एशियामहाद्वीपस्य पूर्वदिशि जापानीद्वीपसमूहः अस्ति । जापानदेशस्य पूर्वदिशि विशालः प्रशान्तमहासागरः अस्ति इति कारणतः जापानदेशः एशियादेशस्य पूर्वतमः देशः इति मन्यते । मिनामितोरिशिमा जापानदेशस्य पूर्वदिशि स्थितः द्वीपः अस्ति । एवं जापानदेशः एशियामहाद्वीपात् पूर्वं यत्र सूर्योदयः भवति तत्रैव भूमिः अस्ति । जापानस्य नाम यत् कान्जी भवति तस्य अर्थः 'सूर्य उत्पत्ति' (日本) इति भवति । अस्य उच्चारणं जापानीभाषायां 'निहोन्' अथवा 'निप्पोन्' इति भवति,

जापानी लोकप्रिय संस्कृति

https://commons.wikimedia.org/wiki/File:140405_Tsu_Castle_Tsu_MIe_pref_Japan01s.jpg

https://commons.wikimedia.org/wiki/File:Rice_Harvest_of_Japan_(1911_by_Elstner_Hilton).jpg

सन्दर्भः

https://www.insidejapantours.com/japanese-culture/

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2110483nighilnanda&oldid=471896" इत्यस्माद् प्रतिप्राप्तम्