Shaniwar wada in Pune

मम नाम भव्या माथुर अस्ति | मम जन्मतिथी  १४ जुलाई २००३ अस्ति | मम जन्मभूमिः बीकानेर अस्ति | अहं अष्टादशः वर्षाया अस्ति | मम पितुः नाम अविनाश माथुर अस्ति | मम मातुः नाम पूर्णिमा माथुर अस्ति | मम एकं भ्राता अपि अस्ती । तम् नाम नमन माथुर अस्ती।

अहं पुणे नगरे वसामि | मम गृहं मगरपटा मध्ये अस्ति | अहं ब्रहम्णाय वाटिकायाः गच्छामि |

अहं बन्गलोर नगरे विद्यापीठः पठामि | अहं छात्रा अस्ति |

अहं संस्कृत विषय अति ध्यानेन पठनं करोमि | यदा यदा अहं पठनं करोमि तदातदा संस्कृतं अनुभवामि |

मम अभिरुचिः चलचित्र पश्यामि चित्रलेखन च अस्ति | अहं प्रातः काले सप्त वादने उतिष्ठामि | अहं भारत देशस्य नागरिकः अस्ति | मम प्रिय मित्र सार्थक अस्ति । मम प्रिय मित्रा प्रशान्ति अपि अस्ति |

मम विद्यालय दिल्ली पब्लिक स्कूल पुणे अस्ति । तत्र अहम अनेकानी खेलानी कृीडामि । मम प्रिय खेलम् बैडमिंटनं अस्ति । अहम् पुस्तकानि पठामि अपि अभिरुचिः अस्ति ।

Bangalore government museum





इराण-इराक-सङ्घर्षः

इराण-इराक्-युद्धं इराण-इराक्-योः मध्ये सशस्त्रसङ्घर्षः आसीत् यः १९८० तमे वर्षे सितम्बरमासतः १९८८ तमे वर्षे अगस्तमासपर्यन्तं यावत् चलितवान् ।इरान्-देशस्य इराक्-आक्रमणेन आरभ्य प्रायः अष्टवर्षपर्यन्तं यावत् चलितवान्, यावत् संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः प्रस्तावः ५९८ इति उभयपक्षेण स्वीकृतः न अभवत् . इराणस्य विरुद्धं आक्रमणस्य इराकस्य प्राथमिकं तर्कं रुहोल्लाह खोमेनी इत्यस्य-यः १९७९ तमे वर्षे इराणस्य इस्लामिकक्रान्तिस्य अग्रणीः आसीत्-इराक-देशं प्रति नूतन-ईरानी-विचारधाराणां निर्यातं कर्तुं निवारयितुं आवश्यकतां उद्धृतवान् सद्दाम-हुसैनस्य इराकी-नेतृत्वस्य मध्ये अपि आशङ्का आसीत् यत् इरान्-देशः, यस्य जनसंख्या शिया-मुस्लिम-प्रधानाः सन्ति, इराक्-देशे साम्प्रदायिक-तनावस्य शोषणं करिष्यति, इराक्-देशस्य शिया-बहुमतं बा'अथ-सर्वकारस्य विरुद्धं, यत् आधिकारिकतया धर्मनिरपेक्षं, सुन्नी-जनानाम् आधिपत्यं च आसीत् मुसलमान।

इराकः अपि इराणस्य स्थाने फारसखाते शक्तिक्रीडकः इति इच्छति स्म, यत् इस्लामिकक्रान्तिपूर्वं साध्यं उद्देश्यं न दृश्यते स्म यतः पहलवी इरान् प्रचण्डा आर्थिकसैन्यबलं तथा च संयुक्तराज्यसंस्थायाः इजरायलेन च सह निकटसम्बन्धस्य च गर्वम् अकरोत् |

इरान्-इराक्-युद्धं द्वयोः राज्ययोः मध्ये प्रादेशिकसीमाविवादस्य दीर्घकालीन-इतिहासस्य अनन्तरं अभवत्, यस्य परिणामेण इराक्-देशेन १९७५ तमे वर्षे अल्जीयर्-सम्झौते इरान्-देशाय समर्पितं शट्-अल्-अरब-नद्याः पूर्वतटं पुनः ग्रहीतुं योजना कृता इरान्देशे अरबपृथक्तावादीनां कृते इराक्-देशस्य समर्थनं शत्रुतायाः प्रकोपस्य अनन्तरं वर्धितम्; यदा दावाः उत्पन्नाः यत् इराक् इराणस्य खुजस्तान्-प्रान्तं विलययितुम् इच्छति इति शङ्काः, सद्दाम हुसैनः १९८० तमे वर्षे नवम्बर्-मासे सार्वजनिकरूपेण अवदत् यत् इराक्-देशः कस्यापि ईरानी-क्षेत्रस्य विलयं न इच्छति इति |

इराक्-देशः खुजेस्तान्-देशस्य उपरि आधिपत्यं स्थापयितुं प्रयतितवान् इति मन्यते ।यदा इराक-नेतृत्वेन इराणस्य क्रान्ति-उत्तर-अराजकतायाः लाभं ग्रहीतुं आशा कृता आसीत्, भृशं दुर्बल-इरान्-देशस्य सम्मुखे निर्णायक-विजयस्य अपेक्षा च आसीत्, तदा इराक-सैन्येन केवलं मासत्रयं यावत् प्रगतिः अभवत्, १९८० तमे वर्षे डिसेम्बर-मासपर्यन्तं इराकस्य आक्रमणं स्थगितम् आसीत् |

he अष्टवर्षस्य युद्ध-क्लान्तिः, आर्थिक-विनाशः, मनोबलस्य न्यूनता, सैन्य-अवरोधः, इराकी-सैनिकैः ईरानी-सैनिकानाम् नागरिकानां च उपरि सामूहिक-विनाश-शस्त्रस्य उपयोगस्य प्रति अन्तर्राष्ट्रीय-समुदायस्य निष्क्रियता, तथैव ईरान-अमेरिका-संयुक्तराज्यस्य सैन्य-तनावस्य वर्धनं सर्वं संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः दलालीयां युद्धविरामस्य स्वीकारस्य इराणस्य पराकाष्ठा अभवत् । कुलतः इरान्-इराक्-युद्धे प्रायः ५,००,००० जनाः मृताः (यत्र इरान्-देशेन अधिकाः भागः आसीत्), इराकी-कुर्द-जनानाम् लक्ष्यं कृत्वा समवर्ती-अनफाल्-अभियानस्य दशसहस्राणि नागरिकाः विहाय |

उभयपक्षेण प्रयुक्तानां रणनीतिषु प्रथमविश्वयुद्धेन सह अस्य द्वन्द्वस्य तुलना कृता अस्ति, यत्र दुर्गयुक्तेषु रक्षात्मकरेखासु प्रसारितैः कण्टकतारैः सह बृहत्-परिमाणेन खातयुद्धं, मानवयुक्ताः मशीनगन-स्तम्भाः, संगीन-प्रहाराः, ईरानी-मानवतरङ्ग-आक्रमणाः, इराकस्य विस्तृताः च सन्ति रासायनिकशस्त्राणां प्रयोगः, नागरिकलक्ष्येषु जानी-बुझकर आक्रमणं च । युद्धस्य एकं उल्लेखनीयं वैशिष्ट्यं ईरानीबालानां मध्ये राज्येन अनुमोदितं शहादतस्य महिमामंडनम् आसीत्; ईरानी-शिया-इस्लामिक-सन्दर्भे निर्मिताः शहादत-प्रवचनाः मानव-तरङ्ग-आक्रमणानां व्यापक-प्रयोगं कृतवन्तः, अतः द्वन्द्वस्य गतिशीलतायां स्थायि-प्रभावः अभवत् |

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2130952BhavyaMathur&oldid=473928" इत्यस्माद् प्रतिप्राप्तम्