इलेक्ट्रॉनिक सिटी भारतस्य बेङ्गलूरुनगरस्य सूचनाप्रौद्योगिक्याः केन्द्रम् अस्ति, यत् अनेकलतालुके स्थितम् अस्ति । इदं भारतस्य बृहत्तमेषु इलेक्ट्रॉनिक/आईटी औद्योगिकनिकुञ्जेषु अन्यतमम् अस्ति, यत् कोनाप्पना अग्रहरा तथा दोड्डाथोगुर ग्रामेषु ८०० एकर् (३.२ कि.मी.) क्षेत्रे विस्तृतम् अस्ति | इलेक्ट्रॉनिक सिटी केओनिक्स (कर्नाटक राज्य इलेक्ट्रॉनिक्स विकास निगम) द्वारा स्थापितं, तथा च चरणाः इति चत्वारः क्षेत्राः सन्ति – प्रथमचरणम्, द्वितीयचरणं, तृतीयचरणं, चतुर्थचरणं च | इलेक्ट्रॉनिकसिटी इत्यत्र प्रायः २०० IT/ITES कम्पनीपरिसराः सन्ति, येषु इन्फोसिस्, विप्रो, टीसीएस, एचसीएल, टेक् महिन्द्रा, बायोकॉन् इत्यादीनां मुख्यपरिसराः सन्ति |

इलेक्ट्रॉनिक सिटी इत्यनेन बेङ्गलूरुनगरस्य अन्येभ्यः महत्त्वपूर्णस्थानेभ्यः संपर्कस्य दृष्ट्या आधारभूतसंरचना विकसिता अस्ति।तथापि सेवाः अल्पाः सन्ति। इलेक्ट्रॉनिक्स-नगरस्य प्रथमचरणात् केम्पेगौडा-विमानस्थानकपर्यन्तं मार्गेण ५६ कि.मी | उच्चयातायातस्य मध्ये एतत् आच्छादयितुं ३.५ घण्टाः यावत् समयः भवति | कोरमङ्गला १० कि.मी दूरे अस्ति तथा च होसुरमार्गेण गन्तुं ४० मिनिट् यावत् समयः भवति | एमजी रोड् अथवा सेण्ट्रल् बेङ्गलूरु २० कि.मी.दूरे अस्ति, तत्र गन्तुं १घण्टा २० मिनिट् समयः भवति | इलेक्ट्रॉनिक-नगरात् गन्तुं गन्तुं च असुविधाजनकम् अस्ति | इलेक्ट्रॉनिकनगरं  होसुर, तमिलनाडुतः 20 kms दूरे अस्ति तथा च सामान्यतया स्थानीयबेङ्गलूरुजनाः बेङ्गलूरुदेशस्य भागः न मन्यन्ते |

इलेक्ट्रॉनिक सिटी नाम्मा मेट्रो पीतरेखा (R V Road - Bommasandra line) इत्यस्य अन्तर्गतं भवति । परियोजना बहुवर्षेभ्यः प्रचलति, तस्य समाप्तिदिनाङ्कः निर्धारितः नास्ति | २०२६ तमे वर्षे परियोजना पूर्णा भवितुम् अर्हति | NICE मार्गः इलेक्ट्रॉनिकनगरं बेङ्गलूरुनगरस्य पश्चिमदिशि अन्येभ्यः प्रमुखक्षेत्रेभ्यः यथा बैनरघट्टामार्गेण सह सम्बध्दयति,मैसूर रोड, कनकपुर रोड व तुमकुर रोड। एषः ६३ कि.मी.६ लेन-प्रवेशनियन्त्रितः शुल्कमार्गः अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2140183Premsai&oldid=472422" इत्यस्माद् प्रतिप्राप्तम्