मम परिचयः

मम नाम श्रीनिधिः|अहं १८ वर्षीयः अस्मि|मम मातापितरौ गोपालकृष्णौ गीतौ च|अहं सेण्ट् मेरीस् कान्वेण्ट् इत्यत्र विद्यालयस्य अध्ययनं सम्पन्नवान्|अहं विद्या मन्दिर पु महाविद्यालयात् ११ कक्षा १२ वर्गं च सम्पन्नवान्|अहं क्राइस्ट् विश्वविद्यालये बिकोम् अध्ययनं कुर्वन् अस्ति|अहं बेङ्गलूरुनगरे जातः पालितः च|अहं मम मातापितृभिः सह निवसति|अहं कन्नडभाषा आङ्ग्लभाषा च पठितुं लिखितुं च शक्नोमि|क्राइस्ट् विश्वविद्यालये बहवः छात्राः विभिन्नदेशेभ्यः विभिन्नविषयाणां अध्ययनार्थं आगच्छन्ति|अस्माकं महाविद्यालये वाणिज्य,कला,जीवनविज्ञान,अन्तर्राष्ट्रीय अध्ययन इत्यादयः अनेके विभागाः सन्ति|अस्माकं विश्वविद्यालये ९०० तः अधिकाः अध्यापककर्मचारिणः सन्ति|अस्माकं विश्वविद्यालये बहवः वृक्षाः वनस्पतयः च सन्ति ये सुन्दराः सन्ति|मम शौकेषु आगत्य मम क्रिकेट् क्रीडनं द्रष्टुं च रोचते|क्रिकेट् भारतस्य प्रसिद्धेषु क्रीडासु अन्यतमः अस्ति|क्रिकेट् इति एकमात्रं क्रीडा यत् मां मम अग्रजं च एकीकरोति|तस्य नाम श्रीनिवासः|मम भ्राता सम्प्रति लण्डन्नगरे निवसति|सः क्रेडिट् एग्रीकोल् इति बैंककम्पनीयां कार्यं कुर्वन् अस्ति|मम अपि भोजनं रोचते|उत्तरभारतीयं दक्षिणभारतीयं च भोजनं मम रोचते|मम चीनीय-इटालियन-भोजनम् अपि रोचते यतः एतत् भिन्नं भवति तथा च तस्य स्वादः अपि उत्तमः अस्ति|क्रिकेट् क्रीडनं दर्शनं च विहाय यात्रां सङ्गीतं श्रोतुं च मम रोचते|मया वायनाड् गतं यत् केरलदेशे अस्ति तथा च यथा जनाः वदन्ति तत् सत्यमेव स्वर्गभूमिः अस्ति|तदतिरिक्तं अहं दिल्लीं चडीगढं च गतः|दिल्लीनगरे अहं कुतुब्मिनार,अक्षरधाम इत्यादीनि बहवः सुन्दराणि स्थानानि गतवान्|पश्चात् चण्डीगढं गत्वा वयं रॉक् पार्कं गतवन्तः वागाहसीमा च वागाहसीमा च मम सम्पूर्णजीवने दृष्टेषु सर्वोत्तमेषु शोषु अन्यतमः अस्ति|भारतीयसेनाद्वारा स्थापितः शो मम जीवने दृष्टः सर्वोत्तमः विषयः आसीत् तथा च भारतीयः इति गर्वितः अस्मि|मम इच्छा अस्ति यत् जगत् भ्रमणं कृत्वा सर्वाणि स्थानानि भ्रमणं करोमि|अहं वाणिज्यक्षेत्रे उत्कृष्टतां प्राप्तुम् इच्छामि एषः च मम स्वप्नः|अस्य विषये मम शिक्षकाः महत् समर्थनं कृतवन्तः, मम समर्थनं कर्तुं च सर्वदा प्रसन्नाः सन्ति|एतत् लक्ष्यं प्राप्तुं अहं दिवारात्रौ परिश्रमं कर्तुं सज्जः अस्मि|अत्र क्राइस्ट् विश्वविद्यालये अध्ययनं समाप्तं कृत्वा अहं अमेरिकादेशं गत्वा उच्चतरं अध्ययनं कर्तुम् इच्छामि|एतत् दृष्ट्वा मम मातापितरौ प्रसन्नौ भविष्यतः, गर्विताः च भविष्यन्ति|स्वामिनः सम्पन्नं कृत्वा अहं उत्तमं कार्यं कृत्वा निवसितुं इच्छामि तथा च मम मातापितरौ गौरवं कर्तुम् इच्छामि|केचन वर्षाणि अमेरिकादेशे कार्यं कृत्वा अहं पुनः भारतम् आगमिष्यामि यतः एषः अस्माकं देशः अस्ति|भारतं प्रति प्रत्यागत्य अहं स्वकीयं कम्पनीं आरभ्य प्रसिद्धेषु कम्पनीषु अन्यतमं कर्तुम् इच्छामि|अहं निष्कर्षं कर्तुम् इच्छामि यत् अहं स्वस्य परिवारस्य च कृते उत्तमं कर्तुम् इच्छामि|

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2210279sreenidhi.g&oldid=472248" इत्यस्माद् प्रतिप्राप्तम्