सङ्गणकजालः सम्पादयतु

                                   


 
गणकयन्त्रजालानि

सङ्गणकजालः इति गणकयन्त्र-नोड्-द्वारा स्थिते वा प्रदत्ते वा संसाधनानां आदानप्रदानस्य सङ्गणकसमूहः अस्ति। सङ्गणकानि परस्परं सम्प्रेषणं कर्तुं डिजिटल्-परस्पर-सम्पर्कानाम् उपरि सामान्य-सम्प्रेषण-प्रोटोकाल् इत्येतान् उपयुञ्जन्ते। एते अन्तरसम्बन्धाः भौतिक-वायर्ड, आप्टिकल्, तथा वैर्लॆस्-रेडियो-आवृत्ति-पद्धत्योः आधारेण दूरसञ्चारजाल-तन्त्रज्ञानैः निर्मिताः सन्ति, ये विविधेषु जाल-स्थलविज्ञानैः व्यवस्थिताः भवितुम् अर्हन्ति।


सङ्गणकजालस्य नोड्-मध्ये व्यक्तिगत-सङ्गणकानि, सर्वर्-विशेषाः, नेट्वर्किङ्ग्-हार्ड्वेर्-विशेषाः वा सामान्योद्देश्य-आतिथेयाः वा भवितुम् अर्हन्ति। ते जालपुट-पत्रेण अभिधीयन्ते, आतिथेय-नामानि अपि भवेयुः। आतिथेय-नामानि नोड्-कृते स्मरणीय-लेबल्-रूपेण प्रयुज्यन्ते तथा च प्रारम्भिक-नियोजनस्य अनन्तरं विरलतया परिवर्त्यन्ते। जालपुट-सङ्केतः अन्तर्जाल-प्रोटोकाल् इत्यादिभिः सम्प्रेषण-प्रोटोकाल्-द्वारा नोड्-इत्येतान् अन्वेष्टुं अभिज्ञातुं च उपयुज्यते।



सङ्गणकजालानां वर्गीकरणं बहुभिः मानदण्डैः कर्तुं शक्यते, यथा सङ्केतान् वहन्तुं प्रयुक्तं प्रेषणमाध्यमं, बेण्ड्विड्त्, जाल-यातायातस्य व्यवस्थां कर्तुं सम्प्रेषण-नियमावलयः, जालस्य आकारः, स्थलविज्ञानं, यातायातनियन्त्रण-तन्त्रं, सङ्गठनात्मक-अभिप्रेरणा च।[उद्धरणम् आवश्यकम्]


सङ्गणकजालजालानि अनेकान् उपयोजनान् सेवानां च समर्थनं कुर्वन्ति, यथा वर्ल्ड्-वैड्-वेब् इत्यस्य प्रवेशः, डिजिटल्-वीडियो तथा श्रव्यम्, उपयोजनस्य तथा सञ्चय-सर्वर् इत्येतेषां, मुद्रकानां तथा फ्याक्स्-यन्त्राणां च सहभागिनः उपयोगः, ईमेल् तथा तत्क्षण-सन्देश-उपयोजनानां उपयोगः च।


सङ्गणकजालजालानि ईमेल्, तत्क्षणसन्देशः, अन्तर्जालीय-वार्तालापः, ध्वनि-वीडियो-दूरभाष-वार्ताः, वीडियो-सम्मेलनम् इत्यादिभिः विविधप्रौद्योगिकीभिः सह विद्युन्मान-माध्यमेन पारस्परिकसम्प्रेषणं विस्तारयन्ति। जालः जालस्य गणन-संसाधनानां च आदानप्रदानम् अनुमन्यते। उपयोक्तारः नेट्वर्क्-मध्ये उपकरणेषु प्रदत्तानि संसाधनानि उपयोक्तुं च शक्नुवन्ति, यथा शेर्ड्-नेट्वर्क्-प्रिण्टर् इत्यत्र प्रलेखस्य मुद्रणम् अथवा शेर्ड्-स्टोरेज्-उपकरणस्य उपयोगः। जालः सञ्चिकानां, दत्तांशानां, अन्यप्रकाराणां सूचनानां च आदानप्रदानम् अनुमन्यते, येन अधिकृत-उपयोक्तृभ्यः जालस्य अन्येषु सङ्गणकेषु सञ्चितानि विवरणानि प्राप्तुं क्षमता प्राप्यते। डिस्ट्रिब्यूटेड् कम्प्यूटिङ्ग् कार्यपूर्तये सम्पूर्णे नेट्वर्क् मध्ये कम्प्यूटिङ्ग्-संसाधनानि उपयुञ्जते।


                                   

जालपुटपेटिका सम्पादयतु

अधिकांशाः आधुनिक-सङ्गणक-जालसंस्थाः प्याकॆट्-मोड्-ट्रान्स्मिशन्-आधारितान् प्रोटोकाल्-इत्येतान् उपयुञ्जन्ते। नेट्वर्क्-पाकेट् इतीदं पेकेट्-स्विच्ड्-नेट्वर्क् इत्यनेन वहतः दत्तांशस्य स्वरूपितः घटकः अस्ति।


सञ्चिकासु दत्तांशस्य द्वौ प्रकारौ स्तः-नियन्त्रणसूचना तथा उपयोक्तृ-दत्तांशः। (payload). नियन्त्रण-सूचना उपयोक्तुः दत्तांशं दातुं जालस्य आवश्यकं दत्तांशं प्रददाति, यथा, स्रोत-गन्तव्य-जालपुट-सङ्केतः, त्रुटि-अभिज्ञान-सङ्केतः, अनुक्रमण-सूचना च। सामान्यतया, नियन्त्रणसूचनाः प्याकॆट्-शीर्षकेषु ट्रेलर्-विशेषेषु च दृश्यन्ते, यस्य मध्ये पेलोड्-दत्तांशः भवति।


जालस्य परिपथपरिवर्तनस्य अपेक्षया, सञ्चारणमाध्यमेन ब्याण्ड्विड्त् उपयोक्तृषु उत्तमतया वितरीतुं शक्यते। यदा एकः उपयोक्तुः पाकॆट्स् न प्रेषयति, तदा लिङ्क् अन्यैः उपयोक्तृभ्यः पाकॆट्स् इत्यनेन पूरयितुं शक्यते, अतः व्ययं तुल्येन अल्पेन हस्तक्षेपेन सह वितरीतुं शक्यते, बशर्ते लिङ्क् अधिकतया न प्रयुज्यते। प्रायः जालस्य माध्यमेन एकं सञ्चिकायाः गन्तव्यं मार्गं तत्क्षणमेव न उपलभ्यते। तस्मिन् सन्दर्भे, स्यूतस्य पङ्क्तिः भवति, यावत् लिङ्क् मुक्तं न भवति तावत् प्रतीक्षते च।


प्याकॆट्-जालानां भौतिक-लिङ्क्-प्रौद्योगिकीः सामान्यतया प्याकॆट्-इत्यस्य आकारं निश्चितं अधिकतम-प्रेषण-एककं यावत् सीमितं करोति। (MTU). एकं दीर्घं सन्देशम् तस्य स्थानान्तरणात् पूर्वं खण्डितं भवेत् तथा च यदा स्यूतपत्राणि आगमिष्यन्ति तदा ते मूलसन्देशस्य निर्माणार्थं पुनः संयोजिताः भवन्ति।


                                 जालस्थल-स्थलविज्ञानम् सम्पादयतु

नेट्वर्क्-नोड् इत्येतयोः लिङ्क् इत्येतयोः भौतिकस्य भौगोलिकस्य वा स्थानानां सामान्यतया नेट्वर्क् इत्यत्र सापेक्षिकरूपेण न्यूनः प्रभावः भवति, परन्तु नेट्वर्क् इत्यस्य अन्तः-सम्पर्कानां स्थलविज्ञानं तस्य निर्गम-क्षमतां विश्वसनीयतां च महत्त्वपूर्णतया प्रभावयितुं शक्नोति। अनेकप्रौद्योगिकीभिः, यथा बस् अथवा स्टार्-नेट्वर्क्स् इत्येतैः सह, एकस्याः विफलतायाः कारणात् नेट्वर्क् सम्पूर्णतया विफलः भवितुम् अर्हति। सामान्यतया, यावत् अधिकानि परस्पर-सम्बन्धाः भवन्ति, तावत् अधिकः दृढः जालः भवति; परन्तु स्थापयितुं यावत् अधिकं व्ययः भवति। अतः अधिकांशाः नेट्वर्क्-रेखाचित्राणि तेषां नेट्वर्क्-टोपोलाजि-द्वारा व्यवस्थिताः भवन्ति, यत् नेट्वर्क्-होस्ट्-इत्येतेषां तार्किक-परस्पर-सम्पर्कानां मानचित्रम् अस्ति।


सामान्य-स्थलविज्ञानानि सन्ति।


बस्-जालः-अस्मिन् माध्यमेन सर्वे नोड्-विशेषाः सामान्यमाध्यमेन सह सम्बद्धाः सन्ति। एतत् 10BASE5 तथा 10BASE2 इति मूल-ईथर्नॆट् इत्यस्मिन् प्रयुक्तं विन्यासम् आसीत्। एतत् अद्यापि दत्तांश-लिङ्क्-स्तरस्य सामान्यं स्थलविज्ञानम् अस्ति, यद्यपि आधुनिक-भौतिक-स्तर-प्रकाराः तस्य स्थाने बिन्दु-प्रति-बिन्दु-लिङ्क् इत्येतान् उपयुञ्जन्ते, येन नक्षत्रः वा वृक्षः वा भवति।

स्टार्-जालः-सर्वे नोड् विशेषेन केन्द्रीय-नोड् इत्यनेन सह सम्बद्धाः सन्ति। एतत् लघु-स्विच्-ईथर्नॆट्-लेन् इत्यस्मिन् दृश्यमानं विशिष्टं विन्यासम् अस्ति, यत्र प्रत्येकं ग्राहकः केन्द्रीयजाल-स्विच् इत्यनेन सह, वैर्लॆस्-लेन् इत्यनेन तार्किकरूपेण च संयोजयति, यत्र प्रत्येकं वैर्लॆस्-ग्राहकः केन्द्रीय-वैर्लॆस्-अभिगम-बिन्दुना सह सम्बद्धः भवति।

रिङ्ग्-जालः-प्रत्येकं नोड् तस्य वाम-दक्षिणयोः समीपस्थ-नोड् इत्येतैः सह योजितम् अस्ति, येन सर्वे नोड् इत्येतौ योजिताः भवन्ति, तथा च प्रत्येकं नोड् इतीदं वामं वा दक्षिणं वा नोड् इत्येतान् अतिक्रम्य परस्परं नोड् इत्येतं प्राप्तुं शक्नोति। टोकेन्-रिङ्ग्-नेट्वर्क्स्, तथा फैबर्-डिस्ट्रिब्यूटेड्-डेटा-इन्टरफेस् (एफ़्. डी. डी. ऐ.) इत्येताभ्यां टोपोलाजि इत्यस्य उपयोगः कृतः।

मेश्-जालः-प्रत्येकं नोड् इतीदं समीपस्थैः संख्यया सह एतादृशे प्रकारेण सम्बद्धम् अस्ति येन कस्मिंश्चित् नोड् इत्यतः अन्यं प्रति न्यूनातिन्यूनं एकं ट्रेवर्सल् भवेत्।

                    

उपरिष्ठनजालम् सम्पादयतु

ओवर्ले नेट्वर्क् इति आभासीजालम् अस्ति यत् अन्यस्य जालस्य उपरि निर्मितम् अस्ति। उपरिप्लवजालस्य नोड्-विशेषाः वर्चुवल् अथवा लाजिकल्-लिङ्क्-द्वारा सम्बद्धाः भवन्ति। प्रत्येकं लिङ्क् अन्तर्निहितजालस्य मार्गस्य अनुरूपं भवति, सम्भवतः अनेकेषां भौतिक-लिङ्क् इत्येतेषां माध्यमेन। उपरिप्लवजालस्य स्थलविज्ञानं अन्तर्निहितजालात् भिन्नं भवेत् (प्रायः च भवति)। यथा, बहवः पीर्-टु-पीर्-जालसंस्थाः ओवर्ले-जालसंस्थाः सन्ति। ते अन्तर्जालस्य उपरि चालयमानानां लिङ्क्-विशेषाणां वर्चुवल्-सिस्टम् इत्यस्य नोड्-रूपेण सङ्घटितानि भवन्ति। [१]



सम्प्रेषणजालस्य आविष्कारात् आरभ्य एव उपरिप्लवजालानि वर्तन्ते, यदा कस्यापि दत्तांशजालस्य अस्तित्वात् पूर्वं मोडेम् इत्यस्य उपयोगेन दूरभाष-मार्गैः सङ्गणक-प्रणालयः सम्बद्धाः आसन्।


ओवर्ले-जालस्य सर्वाधिकं आकर्षकं उदाहरणं अन्तर्जालम् एव अस्ति। अन्तर्जालस्य निर्माणं प्रारम्भे दूरभाषजालस्य उपरिभागरूपेण कृतम् आसीत्।[१] अद्यत्वे अपि, प्रत्येकं अन्तर्जाल-नोड् अत्यन्तं भिन्नानां स्थलविज्ञानानां तथा प्रौद्योगिकीनां उपजालानां अन्तर्निहित-जालस्य माध्यमेन अन्येन सह वस्तुतः संवादं कर्तुं शक्नोति। अड्रस् रिजोल्यूशन् तथा रूटिङ्ग् इत्येतौ माध्यमाः सन्ति ये पूर्णतया सम्बद्धस्य ऐ. पि. ओवर्ले-जालस्य तस्य अन्तर्निहितजालस्य मानचित्रणाय अनुमन्यन्ते।


ओवर्ले-जालस्य अन्यत् उदाहरणं वितरित-ह्याश्-पट्टिकम् अस्ति, यत् जालस्य नोड् इत्येतान् प्रति की इत्येतान् म्याप् करोति। अस्मिन् सन्दर्भे, अन्तर्निहितजालजालं ऐ. पी.-जालजालम् अस्ति, तथा च उपरिप्लवजालजालं की-द्वारा अनुक्रमितं पट्टिकम् (वस्तुतः मानचित्रम्) अस्ति।


इण्टर्नॆट्-मार्गनिर्देशनस्य उन्नतेः मार्गरूपेण ओवर्ले-नेट्वर्क्स् अपि प्रस्तावितम् अस्ति, यथा सेवायाः गुणवत्तायाः माध्यमेन उच्च-गुणवत्तायुक्तं स्ट्रीमिङ्ग्-माध्यमं प्राप्यते इति प्रत्याभूतिः। इण्ट्सर्व्, डिफ्सर्व्, ऐ. पि. मल्टीकास्ट् इत्यादयः पूर्वप्रस्तावाः बहुधा व्यापकरूपेण न स्वीकृतानि, यतः तेषु जालस्य सर्वाणि मार्गनिर्देशकानि परिवर्तनीयाः सन्ति। अपरपक्षे, अन्तर्जाल-सेवा-प्रदातृणां सहकारं विना, ओवर्ले-प्रोटोकाल्-तन्त्रांशं चालयमाणासु अन्तिम-होस्ट्-विशेषेषु ओवर्ले-जालस्य वृद्धिः भवितुम् अर्हति। उपरिप्लव-जालस्य द्वयोः उपरिप्लव-नोड् इत्येतयोः मध्ये अन्तर्निहितजालस्य मध्ये प्याकॆट् इत्येतयोः मार्गस्य विषये किमपि नियन्त्रणं नास्ति, परन्तु एतत् नियन्त्रयितुं शक्नोति, उदाहरणार्थं, उपरिप्लव-नोड् इत्येतयोः क्रमं यत् सन्देशः स्वस्य गन्तव्यं प्राप्तुं प्राक् गच्छति इति।[२]

जालपुट-सम्पर्कः सम्पादयतु

 
जालपुट-सम्पर्कः

सङ्गणकजालस्य निर्माणार्थं यन्त्राणि योजयितुं प्रयुक्ताः सम्प्रेषणमाध्यमाः (प्रायः साहित्ये भौतिकमाध्यमरूपेण निर्दिष्टाः) विद्युत्-केबल्, आप्टिकल्-फैबर्, रिक्तस्थानानि च सन्ति। ओ. एस्. ऐ. प्रतिमाने, माध्यमस्य निर्वहणार्थं तन्त्रांशः 1 तथा 2 इति स्तरेषु परिभाषितः अस्ति-भौतिकस्तरः तथा दत्तांश-लिङ्क्-स्तरः च।

लोकल्-एरिया-नेट्वर्क् (एल्. ए. एन्.) इति तन्त्रज्ञाने ताम्रस्य, तन्तु-माध्यमस्य च उपयोगः कुर्वतः एकः व्यापकरूपेण स्वीकृतः परिवारः सामूहिकरूपेण ईथर्नॆट् इति नाम्ना प्रसिद्धः अस्ति। ईथर्नॆट्-द्वारा नेट्वर्क्-युक्त-उपकरणानां मध्ये सम्प्रेषणं समर्थयन्तः मीडिया तथा प्रोटोकाल्-मानकाः ऐ. ई. ई. ई. 802.3 द्वारा परिभाषितानि सन्ति। बेतार-लेन्-मानकाः रेडियो-तरंगान् उपयुञ्जन्ते, अन्ये इन्फ़्रारेड्-सङ्केतान् प्रेषण-माध्यमरूपेण उपयुञ्जन्ते। विद्युत्-मार्ग-सम्प्रेषणं दत्तांश-प्रेषणार्थं भवनस्य विद्युत्-केबलिङ्ग् इत्यस्य उपयोगं करोति।

वायर्ड - सम्पादयतु

सङ्गणकजालव्यवस्थायां निम्नलिखिताः तारयुक्तप्रौद्योगिकीनां वर्गाः उपयुज्यन्ते।


- केबल्-दूरदर्शनव्यवस्थासु, कार्यालय-भवनेषु, स्थानीय-क्षेत्र-जालानां कृते अन्येषु कार्य-स्थलेषु च समाक्षीय-केबल् इत्यस्य व्यापकरूपेण उपयोगः भवति। सम्प्रेषणस्य वेगः 200 दशलक्षं बिट्स् प्रति सेकेण्डतः 500 दशलक्षं बिट्स् प्रति सेकेण्डपर्यन्तं भवति।


- ITU-T G.hn इति तन्त्रज्ञानं विद्यमानस्य गृह-वायरिङ्ग् इत्यस्य (समाक्षीय-केबल्, दूरभाष-मार्गाः, विद्युत्-मार्गाः च) उपयोगेन उच्च-वेगस्य लोकल्-एरिया-जालस्य निर्माणं करोति।


- वायर्ड्-ईथर्नॆट् इत्यादिषु मानकेषु च ट्विस्टड्-पेयर्-केबलिङ्ग् इत्यस्य उपयोगः भवति। अस्मिन् सामान्यतया 4 ताम्र-केबलिङ्ग्-युग्मानि भवन्ति यानि ध्वनि-दत्तांश-प्रेषणयोः उपयोक्तुं शक्यन्ते। मिलित्वा वक्रयोः तारयोः उपयोगः क्रास्स्टाक् तथा विद्युत्कान्तिकप्रेरणाम् न्यूनीकर्तुं साहाय्यं करोति। सम्प्रेषणस्य वेगः 2 Mbit/s तः 10 Gbit/s पर्यन्तं भवति। ट्विस्टड्-पेयर् केबलिङ्ग् द्वयोः प्रकारयोः भवति-अन्शील्ड्-ट्विस्टड्-पेयर् (यु. टि. पि.) तथा शील्ड्-ट्विस्टड्-पेयर्। (STP). प्रत्येकं रूपम् अनेकेषु श्रेणीसु श्रेणीसु भवति, यत् विभिन्नेषु परिदृश्येषु उपयोक्तुं परिकल्पितम् अस्ति।

 
2007 तमे वर्षे, विश्वं परितः जलान्तर्गामि-आप्टिकल्-फ़ैबर्-दूरसञ्चार-केबल् इत्येतानि दर्शयन्तः मानचित्रम्।


- आप्टिकल्-फैबर् इति ग्लास्-फैबर् अस्ति। एतत् लेज़र्स् तथा आप्टिकल् एम्प्लिफ़ैयर्स् इत्येतयोः माध्यमेन दत्तांशस्य प्रतिनिधित्वं कुर्वतां प्रकाशस्य स्पन्दनं वहति। धातु-ताराणां अपेक्षया आप्टिकल्-फैबर्स् इत्यस्य कानिचन लाभाः सन्ति-सम्प्रेषण-हानिः अत्यल्पः, विद्युत्-हस्तक्षेपस्य प्रतिरोधकता च। डेन्स्-वेव्-डिविज़न्-मल्टीप्लेक्सिङ्ग् इत्यस्य उपयोगेन, आप्टिकल्-फैबर्स् इत्येताः प्रकाशस्य विभिन्नतर-तरंगदैर्घ्येषु दत्तांशस्य बहुविधप्रवाहान् युगपत् वहन्तुं शक्नुवन्ति, येन दत्तांशस्य प्रेषणस्य दरः महतः वर्धते यत् प्रति सेकेण्डं ट्रिलियन्-बिट्स् यावत् भवेत्। आप्टिक्-फैबर् इत्यस्य उपयोगः अत्यधिक-दत्तांश-मानान् वहन्तुं दीर्घकालं यावत् केबल् इत्यस्य सञ्चालनाय कर्तुं शक्यते, तथा च महाद्वीपान् परस्परं योजयितुं समुद्रान्तर्गत-सम्प्रेषण-केबल् कृते उपयुज्यते। फैबर्-आप्टिक्स् इत्यस्य द्वौ मूलभूतप्रकारौ स्तः, एक-मोड्-आप्टिकल्-फैबर् (एस्. एम्. एफ्.) तथा च बहु-मोड्-आप्टिकल्-फैबर् इति। (MMF). सिंगल्-मोड्-फ़ैबर् इत्यस्य लाभः अस्ति यत् सः डजन्-डजन् अथवा शत-किलोमीटर् यावत् सुसंगतं सङ्केतं धारयितुं समर्थः भवति। मल्टीमोड्-फैबर् इतीदं समाप्तं कर्तुं न्यूनं भवति, परन्तु दत्तांश-मानस्य केबल्-दर्जायाः च आधारेण कतिपयेषु शतकेषु अथवा केवलं कतिपयेषु मीटर्-परिमितेषु एव परिमितम् अस्ति।[३]

वायर्लेस् सम्पादयतु

मुख्य लेखः वायरलैस् नेट्वर्क्

रेडियो अथवा अन्यैः विद्युदयस्कान्तीय-सम्प्रेषण-माध्यमैः जाल-सम्पर्कः वायरलेस्-रूपेण स्थापयितुं शक्यते।

 
सङ्गणकानि प्रायः बेतार-सम्पर्कान् उपयुज्य जालपुटैः सह सम्बद्धाः भवन्ति।



टेरिस्ट्रियल् मैक्रोवेव्-टेरिस्ट्रियल् मैक्रोवेव्-सम्प्रेषणं भू-आधारितान् ट्रान्स्मिटर्स् तथा उपग्रह-पात्राणि सदृशान् रिसीवर्स् इत्येतान् उपयुञ्जते। स्थलीय-मैक्रोवेव्-तरङ्गाः निम्न-गिगाहर्ट्ज़्-श्रेण्याः सन्ति, येन सर्वाः सम्प्रेशाः दृष्टि-रेखायाम् एव परिमिताः भवन्ति। रिले-स्थानकेभ्यः प्रायः 40 मैल् (64 कि. मी.) दूरं भवति।


सम्प्रेषण-उपग्रहाः-उपग्रहाः अपि मैक्रोवेव्-माध्यमेन सम्प्रेषणं कुर्वन्ति। उपग्रहाः अन्तरिक्षे स्थिताः सन्ति, सामान्यतया भूमध्यरेखायाः उपरि 35,400 कि. मी. (22,000 मैल्) यावत् भू-समकालिक-कक्षायां स्थिताः सन्ति। एतानि भू-परिक्रमण-प्रणालयः ध्वनि-दत्तांश-दूरदर्शन-सङ्केतान् स्वीकर्तुं प्रसारयितुं च समर्थाः सन्ति।


सेल्यूलर्-जालानि अनेकानि रेडियो-सञ्चार-तन्त्रज्ञानानि उपयुञ्जन्ते। व्यवस्थाः बहुविध-भौगोलिक-क्षेत्रेषु व्याप्तं क्षेत्रं विभाजयन्ति। प्रत्येकस्मिन् क्षेत्रे न्यूनशक्तियुक्तेन ट्रान्स्सीवर् इत्यनेन सेविता भवति।


रेडियो तथा प्रसार-वर्णपट-प्रौद्योगिकीः-बेतार-लेन् इत्येते डिजिटल्-सेल्यूलर् इव उच्च-आवृत्ति-रेडियो-प्रौद्योगिकीम् उपयुञ्जन्ते। सीमितक्षेत्रे बहुविधयन्त्राणां मध्ये सम्प्रेषणं समर्थयितुं बेतार-लेन् इत्येतानि स्प्रेड्-स्पॆक्ट्रम्-तन्त्रज्ञानं उपयुञ्जन्ते। IEEE 802.11 मुक्त-मानक-वायरलेस-रेडियो-तरंग-प्रौद्योगिकी के सामान्य स्वाद को परिभाषित करता है जिसे वाई-फाई कहा जाता है।


मुक्त-अन्तरिक्ष-आप्टिकल्-सम्प्रेषणं सम्प्रेषणार्थं दृश्यमानस्य अदृश्यस्य च प्रकाशस्य उपयोगं करोति। अधिकांशेषु सन्दर्भेषु दृष्टि-रेखा-प्रसारः उपयुज्यते, येन सम्प्रेषण-यन्त्राणां भौतिक-स्थितिः परिमिता भवति।

  1. १.० १.१ D. Andersen; H. Balakrishnan; M. Kaashoek; R. Morris (October 2001). Resilient Overlay Networks. Association for Computing Machinery. Archived from the original on 2011-11-24. 
  2. "End System Multicast". project web site (Carnegie Mellon University). Archived from the original on 2005-02-21. 
  3. Meyers, Mike (2012). CompTIA Network+ exam guide : (Exam N10-005) (5th ed.). New York: McGraw-Hill. ISBN 9780071789226. OCLC 748332969. 
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2240282anavadhya&oldid=485487" इत्यस्माद् प्रतिप्राप्तम्