श्रीरङ्गं श्रीनिवास राव
                                  
   श्रीरङ्गमश्रीनिवासरावः श्रीश्री इति नाम्ना लोकप्रियः प्रखरः तेलुगुकविः, गीतकारः, दार्शनिकः च आसीत् यः भारतस्य आन्ध्रप्रदेशस्य साहित्यिकसांस्कृतिकपरिदृश्ये अमिटं चिह्नं त्यक्तवान् १९१० तमस्य वर्षस्य जुलै-मासस्य ३० दिनाङ्के विशाखापत्तनम्-मण्डले जन्म प्राप्य श्रीश्री-साहित्ययात्रा अन्ततः आधुनिकतेलुगु-काव्यस्य अग्रणीषु अन्यतमः भवितुम् अर्हति स्म । साहित्ये तस्य योगदानं सामाजिकपरिवर्तनस्य वकालतया च तेलुगुभाषिप्रदेशेषु ततः परं च सः प्रतिष्ठितः व्यक्तिः अभवत् ।

प्रारम्भिकजीवनं तथा स्वरूपात्मकवर्षम् : १. श्रीरंगम श्रीनिवासरावः आन्ध्रप्रदेशस्य विशाखापत्तनम्मण्डलस्य लघुग्रामे मध्यमवर्गीयब्राह्मणकुटुम्बे जन्म प्राप्नोत् । तस्य पिता श्रीरङ्गमवेङ्कटाचार्युलुः शिक्षकः आसीत्, श्रीश्रीः प्रारम्भिकशिक्षायां महत्त्वपूर्णां भूमिकां निर्वहति स्म । श्रीश्रीः अल्पवयसादेव काव्यसाहित्यप्रति स्वाभाविकप्रवृत्तिं प्रदर्शयति स्म ।[१]

१५ वर्षे श्रीश्री उच्चाध्ययनार्थं विशाखापत्तनम् नगरं गतवान् । अस्मिन् एव काले सः भिन्न-भिन्न-साहित्य-रूपाणां अन्वेषणं आरब्धवान्, काव्य-प्रति आकृष्टः च अभवत् । तस्य प्रारम्भिकाः कृतीः रोमान्टिकविषयैः प्रकृत्या च प्रभाविताः आसन्, येषु कवित्वेन तस्य भावात्मकगहनता, संवेदनशीलता च प्रदर्शिता ।

तेलुगु साहित्यिक दृश्ये प्रवेशः : १. श्रीश्री इत्यस्य साहित्यपराक्रमः स्वसमयस्य प्रमुखानां तेलुगुलेखकानां कविनां च ध्यानं आकर्षितवान् । तस्य प्रारम्भिकसाहित्ययोगदानं साहित्यिकपत्रिकासु वृत्तपत्रेषु च प्रकाशितम्, येन पाठकैः सहलेखकैः च शीघ्रमेव तस्य मान्यता, प्रशंसा च प्राप्ता

१९३७ तमे वर्षे श्रीश्री इत्यस्य तेलुगुसाहित्यक्षेत्रे औपचारिकप्रवेशं कृत्वा "कविता" (कविता) इति काव्यसङ्ग्रहः प्रकाशितः । अस्मिन् संग्रहे काव्यानि प्रेम, प्रकृतिः, मानवीयभावनानां विषयान् स्पृशन्ति स्म, येन कविस्य गहनसहानुभूतिः, मानवस्य स्थितिः च अवगमनं च प्रकाशितम्

प्रगतिशील लेखक आन्दोलनम् : १. १९३०-१९४० तमे दशके भारते प्रगतिशीललेखक-आन्दोलनस्य उदयः अभवत्, यत् साहित्यस्य माध्यमेन सामाजिकविषयाणां सम्बोधनं कर्तुं प्रयतमानं साहित्यिकं सामाजिकं च आन्दोलनं जातम् । सामाजिकसमानतायाः न्यायस्य च आदर्शैः प्रेरितः श्रीश्री आन्दोलनेन सह सङ्गतिं कृत्वा आन्ध्रप्रदेशे तस्य प्रमुखेषु व्यक्तिषु अन्यतमः अभवत् ।

प्रगतिशीललेखक-आन्दोलनेन सह तस्य संलग्नतायाः कारणेन श्रीश्रीः स्वसमयस्य सामाजिक-आर्थिक-राजनैतिक-विषयेषु गभीरतरं गभीरताम् अवाप्तवान् । सः उत्पीडितानां दुर्दशा, श्रमिकवर्गस्य संघर्षाः, सामाजिकसुधारस्य आवश्यकता च विषये भावेन लिखितवान् । समाजे सकारात्मकपरिवर्तनं आनेतुं तस्य प्रतिबद्धतां प्रतिबिम्बयन् तस्य काव्यं अधिकं क्रान्तिकारीं सुधारात्मकं च स्वरं गृहीतवती ।

क्रान्तिकारी काव्य : १. श्रीश्रीस्य साहित्ययात्रायां १९३८ तमे वर्षे तस्य प्रतिष्ठितकाव्यसङ्ग्रहस्य "महाप्रस्थानम्" (महानयात्रा) प्रकाशनेन आमूलकपरिवर्तनं जातम् ।एषा कृतिः आधुनिकतेलुगुकाव्ये जलविभाजनक्षणं चिह्नितवान्, यतः एषा पारम्परिकमान्यताभ्यः विच्छिद्य अन्वेषणं कृतवती नवीन विषयगत भूभाग। "महाप्रस्थानम्" तीव्रराग-उत्साहात् आरभ्य गहन-निराशा-अस्तित्व-चिन्तन-पर्यन्तं विस्तृताः भावाः समाविष्टाः आसन् ।

"महाप्रस्थानम्" इत्यस्मिन् काव्येषु औपनिवेशिकशासनेन, सामाजिकविषमताभिः, युद्धस्य आविर्भूतेन भूतेन च ग्रस्तस्य पीढीयाः कुण्ठां, आक्रोशं च व्यक्तं कृत्वा कालस्य सारं गृहीतम् अस्मिन् संग्रहे कविस्य स्वस्य आत्म-आविष्कारस्य, दार्शनिक-जिज्ञासायाः च यात्रा अपि प्रतिबिम्बिता आसीत् ।

"महाप्रस्थानम्" तत्क्षणिकं सनसनीभूतं जातम्, तेलुगुसाहित्ये च कालातीतं शास्त्रीयं मन्यते । पुस्तकस्य स्थायिलोकप्रियता अस्य शक्तिशालिनः भाषा, उद्दीपकप्रतिबिम्बं, विविधपृष्ठभूमिकानां पाठकैः सह प्रतिध्वनितुं क्षमता च अस्ति ।[२]

विषयाः दर्शनं च : १. श्रीश्रीस्य काव्यं जीवनस्य, प्रेमस्य, मानवसम्बन्धस्य च जटिलतानां अन्वेषणं कृत्वा विस्तृतविषयेषु गहनतया गतः । सः प्रकृतेः सौन्दर्यस्य, सामान्यजनसङ्घर्षस्य च चित्रणं कर्तुं तथैव निपुणः आसीत् । कविस्य श्लोकाः तात्कालिकतायाः भावेन ओतप्रोताः आसन्, पाठकान् स्वसामाजिकविवेकं जागृत्य अधिकन्यायपूर्णस्य न्यायपूर्णस्य च समाजस्य निर्माणे सक्रियभूमिकां ग्रहीतुं आग्रहं कुर्वन्ति स्म

तस्य दर्शने मानवतावादस्य, आदर्शवादस्य, प्रकृतेः प्रति गहनः आदरस्य च मिश्रणं समावेशितम् आसीत् । श्रीश्री मानवतायाः सहजसद्भावे तस्य आत्मसुधारक्षमतायां च विश्वासं करोति स्म । सः समाजस्य व्रणानां निवारणाय, समाजस्य विभिन्नवर्गाणां मध्ये अन्तरं पूरयितुं प्रेमस्य सहानुभूतेः च सामर्थ्यस्य दृढं विश्वासं प्रकटितवान् ।

प्रकृतेः सौन्दर्यस्य, मानवभावनासु तस्य गहनप्रभावस्य च विषये कविस्य कृतीषु अपि तस्य आकर्षणं प्रतिबिम्बितम् आसीत् । तस्य श्लोकेषु प्रायः परिदृश्यानां वैभवः, परिवर्तनशीलऋतुः, प्राकृतिकजगतः आश्चर्यं च आचरन्ति स्म ।

काव्यात् परम् : चलचित्रे नाट्यशास्त्रे च योगदानम् : १. साहित्ये स्वस्य योगदानस्य अतिरिक्तं श्रीश्रीः चलच्चित्र-नाट्य-जगति अपि महत्त्वपूर्णं प्रभावं कृतवान् । सः तत्कालीनप्रसिद्धैः चलच्चित्रनिर्मातृभिः अभिनेताभिः च सहकार्यं कृत्वा अनेकेषां तेलुगुचलच्चित्रेषु संवादं गीतं च लिखितवान् । चलच्चित्रेषु तस्य गीतात्मकयोगदानेन न केवलं कलात्मकमूल्यं वर्धितम् अपितु शक्तिशालिनः सामाजिकसन्देशाः अपि प्रसारिताः ।

एकः नाटककारः इति नाम्ना श्रीश्रीः अनेकानि चिन्तनप्रदानि नाटकानि लिखितवान् यत्...

Srirangam Srinivas Rao
  1. https://en.wikipedia.org/wiki/Sri_Sri_(writer)
  2. https://www.goodreads.com/author/list/4094830.Srirangam_Srinivasarao
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2240732medha&oldid=482545" इत्यस्माद् प्रतिप्राप्तम्