AbHiSHARMA143
अखण्डमंडलाकारं, व्याप्तं येन चराचरम्।
तत्पदं दर्शितं येन, तस्मै श्री गुरुवे नम:।।
गजाननं भूतगणादिसेवितं,
कपित्थजम्बू फल चारु भक्षणम्।
उमासुतं शोक विनाशकारकं,
नमामिविघ्नेश्वर पाद पंकजम्।।
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे।
नमो वै ब्रह्मविधये वाशिष्ठाय नमों नम:।।
ब्रजे वसंतं नवनीत चौरं,
गोपाङ्गनानां च दुकूल चौरम्।।
अनेक जन्मार्जित पाप चौरं,
चौराग्रगण्यं शरणं प्रपद्ये।।
|
हार्दं स्वागतम्
नमस्कार:,
मम नाम अभिलाषः। अगस्त मासस्य पञ्चम दिनाङ्के शुक्रवासरे १९९४ तमे वर्षे जम्बूद्वीपे भरतखण्डे भारतवर्षे छत्तीसगढ़प्रदेसे कवर्धामण्डलान्तर्गते जोगीपुर नाम्नी ग्रामे मम जन्मः अभवत्। अद्य अहं महान्भारतदेशांतर्गते छत्तीसगढ़स्य राजधानी रायपुरनगरे वसामि। मम लोकभाषायाः हिन्दी अस्ति, संस्कृतएव मम मातृभाषा। संस्कृते मम अगाधरुचिः तथा अहं ब्राह्मणः अपि अस्मि। केचन् जनाः कथयन्ति मम रुचेः कारणः मम ब्राह्मणवर्णः परंतु रुचिः तु मानसिके भवति एषः मम व्यक्तिगतविचारः। आम्, मम वातावरणः संस्कृतमयः अपि भवति। बाल्यावस्थायाः किचित् स्मरणाः सन्ति तत्र मम पितुः संस्कृतश्लोकस्य पाठनं करोति (वन्दे संस्कृतमातरम्)। अहं हिन्दीविकीपेडियाया: कार्यशील सदस्योस्मि। वैदिक संस्कृते, इतिहासे, खगोलशास्त्रे, वेदे, पुराणे आदि च मे रुचि:। २०१४ तमस्य वर्षस्य मे मासात् विकीपेडियाकार्ये अहं आत्मानं योजितवान।
मम कार्यक्षेत्राःसम्पाद्यताम्
क्रीड़ा, धर्म, ग्रंथ, देवीदेवता, पुराण वेद च, पुरातनसभ्यता, इतिहासादय: विकीपेडियास्वतंत्रविश्वकोशान्तर्गते मम कार्यक्षेत्र: अस्ति।
संपर्कसूत्रःसम्पाद्यताम्
- ईमेल - AbhiMail.Official@Gmail.Com