तुलु भाषा प्रदेश्ः

तुलु भाषा सम्पादयतु

तुलु भाषां द्वि प्रयुत निजवाचकाः अथवा देशिक वाचकाः प्राधान्यात् दक्षिणापर भारत राज्य कर्णाटक उत्तर केरला जनता उक्ता:| तत् क्षेत्रं तुलुनाडु इति आख्यातः| एतत् द्राविड वाण्यां जानपदः।

दक्षिण द्राविडभाशात् पूर्वं एतत् भाशायां विविध वैविद्या: सन्ति। तुलु भूम्याम् आहित कर्णातक राज्यस्य उडुपि जिल्ला दक्षिण कन्नड जिल्ला च केरल राज्यस्य कासरगोडु प्रदेशे तुलु भाषा वर्तते। तुलु नाडु पृथक् स्वदेशत्यागिनाः जनाः महाराष्ट्र राज्ये बेङ्गलूरुनगरे आङ्ग्लोस्पियर् प्रदेशे अमेरिका गल्फ्प्रदेशे च निवसन्ति। कन्नडा लिपि पृथक् तुलु ब्राह्मणाः तिगलरी लिपि उपयोक्तव्यः। तुलु भाशायां विकिपीडिया निर्तृत्त अस्ति।

गणता सम्पादयतु

तुलु भाषा द्राविड भाषायाः दक्षिण काण्डस्य जानपदः। एतत् भाषायाः दक्षिण भागात् अनवतरति। तत्रश्च द्राविडे अत्र मातृभाषा एव प्रधानं भूत्वा अधुना अनेक भाषे विसृतः अस्ति।

इतिहास सम्पादयतु

वर्षिष्ट उपलभ्य तुलु लिपि अथवा अभिलिखिताः १४ - १५ शतब्दयाम् वर्तन्ते। एतत् अभिलिखित तिगलरि लिपिषु सन्ति। ते विजयनगर काले तुलुराज्यस्य राजधानी बारकूरु प्रदेषे प्राप्त। अपर साहित्याः कुन्दापुरनगरस्य उल्लार सुब्रम्हण्य देवालये प्राप्ताः।

उपभाषा सम्पादयतु

तुलु भाषायां चत्रसिः उपभाषाः सन्ति। ते- १ साधारण तुलु- बहुसङ्ख्यता मेरा देवदिग बिल्लव मोगवीराः बण्टाः नानासंवासिकाः च उक्ताः। एतत् उपभाषां व्यवहार व्यापार मनोरञ्जनं च उपयुक्ताः। एतत् पुनः प्रविभागवत् अस्ति।

  • मध्य तुलु- मङ्गलूरु नगरे उक्तः।
  • पश्चिमोत्तर तुलु- उडुपि नगरे उक्तः।
  • पूर्वोत्तर तुलु- कार्कल बेल्तङ्गडि च उक्तः।
  • दक्षिणापर तुलु- मञ्जेश्वर कासरगोडु च उक्तः।
  • दक्षिणमध्य तुलु- बण्टवाळ पुत्तूरु च उक्तः।
  • दक्षिणप्राची तुलु- सुल्लिया प्रदेशे उक्तः।

२ ब्राह्मण तुलु- शिवल्लि ब्राह्मणाः स्तानिक जनाः तुलुव हेब्बाराः च एतत् उपभाषां उकतः। अयं संस्कृतं वासति।

३ जैन् उपभाषा- जैन जनाः एतत् तुलु उपभाषम् उक्ताः।

४ गिरिजन उपभाषा- कोरग मानस च इतर वैशिकाः उक्ताः।

व्युत्पत्तिः सम्पादयतु

उच्चारणज्नाः 'तुलु'शब्दं 'तत् यत् जलं सम्बद्ध'इति व्यञ्जकार्थः। तुलु भाषां 'तुलवे' षब्दस्य अर्थः जलाद्यम् इति। कन्नड भाषायाम् 'तुलुकु', तमिळु भाषायाः 'तुलि', मलयालम् भाषायाः 'तुल्लि'पदस्य अर्थः जलबिन्दुः इति।

रेखान्तर वितरणम् सम्पादयतु

मलयालं भषायाः विरचितः कृति 'केरलोपति', तमिळु भाषायाः सङ्गं साहित्यस्य अनुसारेण चन्द्रागिरि नदी गोकरण प्रदेषं प्रति अलुपा: पुरौ राजयन्ति। एताः तुलुजनता आसीत्। अद्यदिवसे तुलुजनता 'तुलुनाडु'प्रदेशे अर्थात् उडुपि जिल्ला दक्षिण कन्नड जिल्ला प्रदेशे कर्णाटक राज्ये निवसन्ति। बहूनि तुलुवाः अधुना उदावसन्ति।


लिपि पद्धति सम्पादयतु

 
तुलु लिपि

कन्नड भाषा तुलु भाषायाः देशिका लिपी अस्ति। ऐतिहास अनुसारेण तुलु राज्यस्य ब्राम्हणाः 'तिगलरी'लिपि वेदां लिखितुम् उपयुक्त्यन्ति। तिगलरी लिपी ब्राम्ही लिपी ग्रन्थात् परिणात। एतत् मलयाल भाषायाः भगिनी लिपी अस्ति। १८ शतके तिगलरी लिपी नगण्य अभवत्।

कवकविद्या सम्पादयतु

तुलु भाषायां पञ्च शब्दाः सन्ति। ते नाम, विशेषण, षष्, क्रिया, मात्रा च। व्याकररणसिद्धे त्रीणि लिङ्गाणि (पुल्लिङ्ग, स्त्रीलिङ्ग, नपुंसकलिङ्ग च) द्वौ वचनानि (एकवचन बहुवचन च) सन्ति।

तुलु साहित्याः सम्पादयतु

तुलु भाषायां बहु काव्याः साहित्याः भजनाः नाटकाः अपि सन्ति। एतत् भाषायाः साहित्यं स्थूलास्थूल अथवा प्रायः तथा न स्यात्। तद् अपि तुलु भषासु एकम् अस्ति। तुलु वाचस्य प्रथम साहित्यं संस्कृतमहाकाव्यं 'महाभारत'स्य तुलु अनुवादं अस्ति। एतत् साहित्यस्य कर्ता उडुपी मण्डलस्य अरुणाब्ज महोदयः अस्ति। (१४-१५ अस्यां शताब्द्याम् अस्ति) अपर तुलु साहित्याः तुलु भाषायां प्रमुख साहियाः - श्रि भगवत्गीत कावेरी देविमहात्मयम् च।

रङ्गमण्डप चित्राणि च सम्पादयतु

सञ्चिका:Uloopi Mantapa.jpg
स्त्री रूप

परम्परागत यक्षगानं[१] तुलु रङ्गमण्डपे प्रसिद्धमस्ति। तुलु नाडु प्रदेषे तुलु जनानां मध्ये यक्षगान प्रदर्शनं प्रख्यातमस्ति। एतत् समुद्रतटीय कर्णाटक प्रदेशे उत्तर केरला प्रदेशे प्रसिद्धमस्ति। यक्षगानं कटीलु दुर्गापरमेश्वरी देवालये उडुपी कृष्ण देवालये च कलाकाराः प्रदर्शनं कुर्वन्ति। सुप्रकेत यक्षगान कलाकाराः कल्लडि कोरग शेट्टि पुण्डूरु वेङ्कटराज पुनिन्चतय गुरु बन्नञ्जे सञ्जीव सुवर्ण पथल वेङ्कतरमण भट्टः च सन्ति।

प्रथम तुलु चित्रम् "एन्न तङ्गडि" अस्ति। अपर प्रसिद्ध तुलु चित्राणि "सद्दा" "ओरियर्डोरि असल्" च।

 
यक्षगान कलाकारः

तुलु पठन केन्द्राः सम्पादयतु

मङ्गळूरु कसरगोडु प्रदेशे तुलु साहित्य अकाडेमी मङ्गळूरु प्रदेशे मङ्गळूरु वोष्वविद्यालयः च विष्वविद्यालयाः तुलु भाषा अद्ध्ययनार्थं सन्ति।

बाह्यानुबन्धाः सम्पादयतु


उल्लेखाः सम्पादयतु

http://www.ciil-ebooks.net/html/piil/acharya1b.html
  • १ "‘Tulu is a Highly Developed Language of the Dravidian Family'". The Hindu (Chennai, India). 2009-05-21.
  • २ "Language in India". Language in India. 2003-05-05. Retrieved 2012-05-21.
  • ३ "Serving Mangaloreans Around The World!". Mangalorean.Com. Retrieved 2012-05-21.
  • ४ "Dr Veerendra Heggade in Dubai to Unite Tuluvas for Tulu Sammelan". Daijiworld. Daijiworld Media. August 9, 2009.
  • ५ Tulu at Ethnologue (18th ed., 2015)
  • ६ "Indian Multilingualism, Language Policy" (PDF). Retrieved 2012-05-21.
  • ७ Nordhoff, Sebastian; Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds. (2013). "Tulu". Glottolog. Leipzig: Max Planck Institute for Evolutionary Anthropology.
  • http://www.thehindu.com/news/national/karnataka/tulu-wikipedia-in-incubation-stage-600-articles-uploaded-says-ub-pavanaja/article6636113.ece?homepage=true
  • १० The Dravidian languages - Sanford B. Steever - Google Books. Books.google.co.in. Retrieved 2012-05-21.