ज्योफेरि चासरः सम्पादयतु

 
ज्योफेरि चासरस्य १७ शतकस्य चित्राकृति

ज्योफेरि चासर् [क्रिस्त शक १३४३- १४००] महानुभागः आङ्ग्ल साहित्यस्य प्रसिद्ध लेखकः अस्ति। सः आङ्ल साहित्यस्य पिता इति विश्वविख्यातः। सः मध्य कल्पस्य उत्तम कविः इति जाता। सः न केवल कविः अपि च तार्किकः वात्तिकेन्द्रः ज्योतिग्नः राजदूतः आसीत्। बहूनि साहित्येषु अभिव्यापक 'दि बुक् आफ् दचेस्स्' (राजकुमार्याः पुस्तकम्) 'हौस् आफ् फेम्' (प्रसिद्धबद्ध गृहम्) 'लेजेन्ड् आफ् विमेन्' (समीचीण स्त्रीणां इतिहासः) सः 'काण्टर्बरी टेल्स्' (काण्टर्बरी कथाः) साहित्याय प्रख्यातः।

जीवन सम्पादयतु

ज्योसेफ् चासरः लण्डन् प्रदेशे प्रायशः १३४३ वर्षे जनितः। तस्य जन्मदिनम् अपरिचितमस्ति। तस्य पिता पितामह च मद्यकाराः आसन्। तस्य समकालीनाः विलियम् लाञ्ग्लाण्डः , पर्ल् कवी च सन्ति। चासरः फ्रान्स् स्पैन् फ्लन्देर्स् अनेकत्र गतः। तस्य मरणकालं प्रायशः क्रिश १४०० वर्षम् आसीत्। तस्य मरणस्य विषयम् टेरि जोस् महोदयः 'हु मर्डर्ड् चासर्'( चासरं कः हन्तः) इति पुस्तके अलिखत्। तं लण्डन् राज्यस्य वेस्मिन्स्टर् अब्बि प्रदेशे निखात। चासरः जान् आफ् ग्राण्ट् च मित्राणि आसीत्। जान् आफ् ग्राण्ट् लान्चेस्टर् प्रदेशस्य मन्त्रिः (ड्युक्) आसीत्। चासरः स्वस्य अबहु पुस्तकाः जान् आफ् ग्राण्ट् महोदयस्य जीवनस्य विषये अलिखत्।

कृतयः सम्पादयतु

चासरस्य एताः कृतयः आसन्न कालानुक्रमः सन्ति।

प्रधान कृतयः सम्पादयतु

  • दि रोमौण्ट् आफ् दि रोस्
  • दि बुक् आफ् दि डचेस्स्
  • दि हौस् आफ् फेम्
  • अनेलिड अन्ड् आर्सैट्
  • पार्लेमेण्ट् आफ् फौल्स्
  • बोएस्
  • ट्रोइलस् अण्ड् क्रिसेडे
  • दि लेजेण्ड् आफ् गुड् विमेन्
  • दि काण्टर्बरी टेल्स्
  • ए ट्रीटीस् आन् दि आस्ट्रोलेब्

लघु काव्याणि सम्पादयतु

  • अन् एबिसि
  • दि कोम्प्लैण्ट् अण्टु पिटि
  • दि कोम्प्लैण्ट् आफ् चासर् टु हिस् पर्स्
  • दि कोम्प्लैण्ट् आफ् मार्स्
  • दि कोम्प्लैण्ट् आफ् वीनस्
  • ए कोम्प्लैण्ट् टु हिस् लेडि
  • दि फोर्मर् एज्
  • फार्चून्
  • जेन्टैलेस्से
  • लाक् आफ् स्टेड्फास्ट्नेस्से
  • लेन्वोइ डे चासर् ए स्कोगन्
  • लेन्वोइ डे चासर् ए बुक्टन्
  • प्रोवर्ब्स्
  • बलाड् टु रोस्मौण्ड्
  • ट्रुत्
  • वुमन्लि नोबल्स
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Akhila_G_R_CU&oldid=323466" इत्यस्माद् प्रतिप्राप्तम्