मुघल् संस्कृति
— Wikipedian —
सञ्चिका:मुघल् संस्कृति.....jpg
मुघल् संस्कृति


मुघल् संस्कृति सम्पादयतु

भारतीय संस्कृति वशम्वद मोघल्स्ये अतीव अपूर्व आसीत्। एतत् काले एक निष्क्रयण तन्त्र सन्तति प्रक्रिये हिन्दु-मुस्लिम् संयोजन सम्पर्क च द्वे सदस्य प्रजलोक आसीत्। मोघल् सुल्तनत् साहित्यस्य संरक्षक आसीत्। ते उपादेय पारसी, हिन्दी, मरठी, बेङली, गुज्रती, अरबी च। मोघल् सुल्तनत् गन्धर्वविद्या अपि संरक्षक आसीत्। एतत् हिन्दुस्तनी सङ्गीत परिवृद्धि अंशदत्त। कतिचन गायक वाद्यकर च रागा, तरना, थुम्री घज़ल्, खवाली च कल्पितमं करोती। कतिचन संस्कृतं लिख्य सङ्गीतं पारसी भाषां अनुवादितम् अस्ति। अस्मिन् काले पारसीक-भारतवर्षीय विग्रहे चित्रकर्म, वास्तुज्ञान, वेषभूषणानि, सूचीकर्मन्, लोहकर्मशास्त्र च अवलोकित्। प्रादेशिकभाषा साहित्य साक्षात् अधिमूल्यनम्।

कला वास्तुविध्य सम्पादयतु

इस्लाम धर्म सर्वे अरचयत्। अमीर् खुस्रो मोघलस्य कवि, गाथक, वानिनी च अस्ति। वासीन् परीणसा चित्रित भुषणं, तन्त्र निसृष्ट कौशेय, अंशुक, मृदुक च। हिन्दी उर्दु च वृद्धि दृश्यते मोघलस्ये अन्तरेण आसीत्। अत्र प्रसिद्ध प्राचीन आस्मारक ताज् महल्, खुस्रो बाघ्, बिबि क मक़्बर, देल्हि गेट्, जम यवनदेवालय, मोति यवनदेवालय च। मुघलस्य प्राचीन आस्मारक अग्र, देल्हि, औरन्गबद, जैपुर, लहोरे, च दृश्यते। मुघल्स्य महाराज्ये पारसीक कलाकारे परिचय ते वसन्तु च आश्वासित करोति स्म। महाराज बबुर् साम्राज्ये विद्यालय महाविद्यालय च सुनियुक्त करोति। महाराज हुमयुन् मद्रसा सुनियुक्त क्रुत्व, जनानं देल्हि गच्छतु जानाति। महाराज अक्बर् अपि विद्यालय महाबविद्यालय फातेपुर् सिख्रि च आग्रे सुनियुक्त स्म। महाराजा जहङिर् तुज़्उक् इ जहङिरि इति पुस्तकम् लिख्यते। जहाञिरस्य काले रजस्तनस्य लेखन प्रसिद्ध अस्ती। सह द्वे परसि चित्रक उपकृत। तयोहो नाम अब्दुल समद, मीर सयॆद् अली च अस्ति। सर्व मुघलस्य महाराजे साहित्य कला शिक्षण च संरक्षणं करोति। अत्र धर्म सहिश्नुत प्रमुख्य अस्ति।

https://www.bbc.co.uk/religion/religions/islam/history/mughalempire_1.shtml