दत्ताप्रदानिकम् सम्पादयतु

                                            दत्ताप्रदानिकम्
                                


               सम्मूयसमुथानादिशपकानण्डाम् 
 
      न  दध्यघ्णवध्याप्यः  प्राप्नुयात्पूर्वसाहसम्॥

विष्णुः सम्पादयतु

 अत्र  विष्णुः  - 
        प्रतिक्षुतस्याप्रदायी  तध्यापयित्वा  प्रथमसाहसम्  दण्ड्यः।
सञ्चिका:Bhagavan Vishnu.jpg
Bhagavan Vishnu

हारितः सम्पादयतु

 हारितः   ‌-
       प्रतिक्षुतस्यादानेन  दत्तस्योच्छेदनेन  च।
       विविधान्नरकान्याति  तिर्यग्योन्याम्  च  जायते॥
==गॉतमः==
 गॉतमः  -
       प्रतिक्षुत्याप्यधर्मसंयुक्ताय  न  दध्यात्॥
 
Bharadwaja

भाध्वाजः सम्पादयतु

   भारध्वाजः  -
       वचसा  यत्प्रतिक्षुत्य  कर्मणा  नोपपादितम्।
       ऋणं  तद्धनसंयुक्तमिह  लोके  परत्र  च॥
    ऋणवत्प्रतिक्षुतं  देयमित्यर्थः॥

षोडशात्मतकमदत्तमाह नारदहः सम्पादयतु

       षोडशात्मतकमदत्तमाह  नारदहः  -
      अदत्तं  तु  भयक्रोधाषोकवेगरूगन्वितेः।
      तथोत्कोचपरीहासव्यत्यासछ्लयोगतः॥

व्यवहारनिणयः सम्पादयतु

       बालमूढास्वतन्त्रतर्मत्तोन्मत्तापवर्जितम्।
       कर्ता  ममायं  कर्मेति  प्रतिलाभेकछ्या  च  यत्॥
       अपात्रे  पात्रमित्युक्ते  कार्ये  चाधर्मसंहिते
       दत्तं  साध्यदविग्नानात्  अदतं  तदापि  स्म्रुतं॥

कात्यायनः सम्पादयतु

 कात्यायनः  -
       कामक्रोधस्वतन्त्रतक्कीबोन्मत्तप्रमोहितेः।
       व्यत्यासपरिहासाछ्  यधत्तं  तत्पुनर्हरेत्॥

हारितः सम्पादयतु

  हारीतः  -
       आक्रोशादर्थहीनानां  प्रतिकाराय  तद्भयात्।
       प्रदीयते  तत्कर्तुभ्यो  भयदानं  तदुच्यते॥

उत्कोचलक्षणम् नारद आह सम्पादयतु

        स्तेयसाहसिकोदूत्तपारदारिकशंसनात्।
        दर्शनादूत्तनष्टस्य  तथा अस्य  प्रवर्तनात्॥
        प्राप्तमेतेस्तु  यत्कींचित्  तदुक्तोचाख्यमुच्यते।
   

सम्भूयसमुथानादिदशपदकाण्डं सम्पादयतु

विशेषमाह कात्यायनः सम्पादयतु

         नियुक्तो  यस्तु  कर्येषु  स  चेदुत्कोचमाप्नुयात्।
         स  दाप्यस्तद्धनं  क्रुत्सनम्  दमं  चेकादशाधिकम्॥
         अनियुक्तस्तु  कार्यार्थमुत्कोचं  यध्यवाप्नुयात्।
         क्रुतप्रत्युकारार्थे  तस्य  दोशो  न  विधते॥
   
         उत्लकोचीविनो  मर्त्यान् घोषयित्व  स्वमण्दलात्।
         सर्वस्वहरणं  क्रुत्वा  विप्रान्  विवासयेत्॥
 
 दत्तम्  मूडेन  व्याद्जहिनिध्रामतिविभ्रमादीना लोकयेदानभिग्ग्नेन  दत्तं।
 
 व्याधितेन  आर्तेन  दत्तम्  मदनीयेन  शीधुपानादीना मत्तेन  दत्तं  वातापितादीना  उन्मत्तेन  दत्तं  तथा  चोक्तं  नारदेन  -
        पन्चोन्मादाः  समाखयाताः  वातपित्ततकफोद्भवाः।
 इति।  कर्ता  ममायम्  उपकारायेति  प्रतिलाभेच्छ्या  च  दत्तं  अपात्रे  वृषळीपस्त्यादॉ  तपस्वीति  बिद्ध्या  दत्तं  यघ्नार्थम्  लब्धम्  धनम्  धूतादो  कियुज्यमानाय  दत्तं  इत्येवं  षोडष  प्रकारम्  दत्तमप्यदत्तमेव  प्रत्याहरणीयत्वात्।  आर्तदत्तस्यादत्तत्चं  धर्मकार्यव्यतिरिक्तविषयम्।  कात्यायन  वचनात्  -
         स्वस्थेनार्तेन  वा  दत्तं  श्रावितं  धर्मकारणात्।
         अदत्वा  तु  म्रुते  दाप्यस्तत्सुतो  नात्र  स्ंशयः॥
 तथेदं  वचनं  स्ंक्षिप्तार्थवचनम्।
          योगगाधमनविक्रीतं  योगदानप्रतिगृहम्।
          यत्र  वाप्युपधिं  पश्येत्  तत्सर्वे  विनिवर्तयेत्॥

योग उपाधिः। येन योगादीन उपाधिविशेषणा अधिक्र्यविक्रयदानप्रतिग्रहाः क्रुताः।

बृहस्पतिः सम्पादयतु

         मदूध्र्वमिति  यध्यत्तं  न  तत्स्वत्वावहं  भवेत्।
         तेनेदानीमदत्तत्वान्मुते  रिक्थिनमापतेत्॥

नारदः सम्पादयतु

        गृह्णाति  दत्तं  यो  मोहात्  यश्चादेयम्  प्रयछति।
        दण्ड्नीयावुभावेतो  धर्मशेन  महीक्षिता॥

ब्ऱुहस्पतिहः सम्पादयतु

        अदत्त  भोक्ता  दण्डयः  स्यात्  तथा  देयप्रदायकः।

मुनः सम्पादयतु

        अदेयं  यश्च  गृह्णाति  यश्चादेयं  प्रयछति।
        तावुभो  चोरवच्छस्यो  दाप्यो  तावत्समं  दमम्॥
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Amulya_Nagaraj&oldid=442275" इत्यस्माद् प्रतिप्राप्तम्