अहिंसा परमो धर्मः सम्पादयतु

सर्वेषु एव धर्मेषु अहिंसायाः अतीव महत्वं वर्न्णितं अस्ति।[[File:Ahinsa Parmo Dharm.jpg]] सम्पादयतु

क अपि एतादृशः धर्मः नास्ति यत्र अहिंसायाः महत्वमं प्रतिपादितं न स्यात्। सम्पादयतु

हिंसा त्रिविधा भवति - मनसा , वचसा , कर्मणा। सम्पादयतु

श्रीमद् भगवद् गीतायां श्रीकृष्ण महाभागेन दैवीसम्पद् गुणेषु अहिंसा प्रथमा एव उपदिष्टा। सम्पादयतु

अहिंसा एव यथार्थ धर्मः। सम्पादयतु

महात्मा गौतमबुद्धा अहिंसायाः प्रबल प्रचारकः , प्रसारकः चासीत्। सम्पादयतु

तस्यापि पञ्च सिद्धान्तेषु अहिंसा प्रथमः सिद्धान्तः अस्ति। सम्पादयतु

महात्मा बुद्धवत् जैन तीर्थंकरेण महावीरेण अपि अहिंसा सत्यम् अपरिग्रहम् , अस्तेयम् , ब्रह्मचर्यम् च इमे सिद्धान्ताः स्वीकृताः। सम्पादयतु

बौद्ध धर्म परायणः सम्राट् अशोकः अहिंसायाः अनुयायी आसीत्। सम्पादयतु

महात्म गान्धि तु सत्यहिंसायोः लोक सेवायाः चात्वारः आसीत्। सम्पादयतु

अहिंसा शास्त्रेण एव भीताः आंगलीयाः भारत देशं परित्यज्य स्वदेशं अगच्छन्। सम्पादयतु

अनेन एव शस्त्रेण भारतीयाः भारत देशं स्वतंत्र देशं कुर्वन्। सम्पादयतु

अस्माकम् दैनिक जीवने अपि अहिंसायाः महति उपयोगिता वर्तते। सम्पादयतु

धन धान्य प्राप्त्यर्थं पशूनां हिंसा पूर्णतः त्याज्या। सम्पादयतु

पशवः अपि मानवेषु स्नेहं प्रकटयन्ति। सम्पादयतु

एवम् अहिंसा स गुणः येन विश्वबन्धुत्वं विश्वप्रेम च संभाव्यंते । सम्पादयतु

वस्तुतः तु अहिंसा दिव्य गुणः अस्ति। सम्पादयतु

अहिंसायाः प्रसारेण कुत्रापि कलहः न भविष्यति। सम्पादयतु

'अहिंसा परमो धर्मः' इति तु सार्वत्रिकः नियमः। सम्पादयतु

अहिंसयाः एव स्वोन्नतिः , परोन्नतिः , राष्ट्र हितं , विष्वहितं च संभवम्। सम्पादयतु

अहिंसा परमो धर्मः सदा सर्वेः च पालनीयः। सम्पादयतु

अहिंसा पारायणः मानवः सर्वत्र सुखं लभते। सम्पादयतु