Aneeshd27
Aneeshd27 १ जुलै २०१६ से सदस्य हैं
a
— Wikipedian — | |
नाम | अनिश् |
---|---|
जन्म |
अनिश् १८/५/१९९८ कोदुमुर् |
वास्तविकं नाम | अनिश् |
राष्ट्रियत्वम् | इन्डियान् |
देशः | इन्डिया |
निवासः | अन्द्रप्रदेष् |
भाषा | तेलुगु,एङ्लिष् |
विद्या उद्योगः च | |
विद्या | अनडर् ग्राडुेशन् |
प्राथमिक विद्यालयः | स्रि वेन्कतेष्वर विद्य निकेतन् |
पदवीपूर्व-महाविद्यालयः | स्रि वेन्कतेष्वर विद्य निकेतन् |
विद्यालयः | स्रि वेन्कतेष्वर विद्य निकेतन् |
महाविद्यालयः | चैत्यान्य कालेयेज् |
विश्वविद्यालयः | क्रैस्त् ऊनिवरसिटि |
सम्पर्क समाचारम् | |
वि-पत्रसङ्केतः (ई-मेइल्) | ms.siddharth2014gmail.com, {m.aneesh@arts.christuniversity.in} @ |
नमस्ते ! अहं सिध्दार्थ धोडपकरः। भारतगणराज्ये अन्द्रप्रदेष् राज्ये देवासनगरे वसामि। तेलुगु मम मातृभाषा। भारतं मम मातृभूमिः। अहम क्राइस्ट युनिवर्सिटि, बेङगलुरु मध्ये शिक्षारतः अस्मि ।
Contents १ मम परिचयः १.१ जन्मः १.२ शिक्षा १.३ रुचयः मम परिचयः जन्मः
अन्द्रप्रदेष्रा ज्यस्य खम्मम् भागस्य भुसावल नामकः स्थाने, यत्र १९९८ तमे वर्षे 'जुने'-मासस्य विन्शति (१८) दिनाङ्के मम जन्म अभवत् । मम पितुः नाम प्रभकर् माता अरुना इति ।
शिक्षा मम प्रारंभिक शिक्षा अन्द्रप्रदेष् राज्य खम्मम् भागस्य अभवत । मम प्राथमिक शालायाः नाम स्रि वेन्कतेष्वर विद्य निकेतन् स्कुल अस्ति । मम माध्यमिक शालायाः नाम स्रि वेन्कतेष्वर विद्य निकेतन् अस्ति । मय उच्चतर माध्यमिक शिक्षा स्रि वेन्कतेष्वर विद्य निकेतन् स्कुल एथे अभवत।
रुचयः मम रुचयः बहव सन्ति । रहस्यप्रधान ग्रन्थानां, तेलुगु, हिन्दी, आङलभाषायां पुस्तकानां च वाचनम्, भौतिकशास्त्रग्रन्थानां वाचनम्, चलच्चित्रदर्शनम्, संगीतश्रवणम् इत्यादि ।