संस्कृतशिक्षणे दृश्यश्रव्योपकरणानां महत्त्वम् प्राचीनकाले संस्कृतशिक्षणं गुरुकेन्द्रितम् आसीत् । शिष्याः परिधौ तिष्ठन्ति स्म । परम् आधुनिकयुगे शिष्याः केन्द्रीभूताः सन्ति गुरुश्च तिष्ठति । “The teacher was in the centre and the students were on the circumference. But, now a day’s the students are in the centre and students are in the centre and the teacher is on the circumference.” अतः आधुनिकयुगे वालकानां शिक्षणं मौखिकं न भवति । वालकान् पाठनाय विभिन्नसाधनानां प्रयोगः भवति । येन पाठितः पाठः रोचकः प्रभावपूर्णः बोधगम्.ञ्च भवति । वालकः पठने सूचि धत्ते तथा सः क्रियाशीलेऽपि भवति । अतः सम्यक् शिक्षणाय येष्मं साधनानां प्रयोगः क्रियते, तानि साधनानि सहायकसामगी इति कथ्यन्ते शिक्षाशब्दकोशे लिखितमस्ति यत् ″श्रव्यदृश्योपकरणानि युक्ति रुपेण अङ्गीकृतानि सन्ति, यैः अधिगमप्रक्रिया अवलोकनेन श्रवणेन तथा अनुभूतिमाध्यमेन सशक्त भवति । एवं छात्रान् प्रोत्साहयति उत्प्रेरयति च ।‶ According by MC clusky – Properly used audio visual materials are a preventive of many misunderstandings, which arise out of Academic language. “उचित्विधि प्रयोगेण श्रव्यदृश्यसाधनानि तानि सन्देहास्पदानि तथ्यानि न जनयन्ति, यानि साहित्यिक भाषायाः जायन्ते ।” श्रव्यसाधनानि - श्रव्यसाधनानि तान साधनानि सन्ति, येन श्रुत्वा विषयवस्तुनः वास्तविकज्ञानं आकाशवाणी – विंशतिशताब्दयाम् आकाशवाणी साधनमत्युत्तमं साधनं परिगण्यते । अनेन बहुप्रकाराणां कार्यक्रमाणां प्रसारणं भवति , यैय श्रोतारः छात्रवृन्दा श्च लाभन्तिताः भवन्ति । अनेन साधनेन विभिन्नकथानां , नाटकानां , हस्यव्यंग्थकार्यक्रमाणां , गीतानां समाचाराणां संस्कृतसमाचाराणामपि प्रसारणं भवति । अनेन अधोनिर्दिष्टाः लाभाः भवन्ति । 1) अनेन वालकानां व्यवहारिकं ज्ञानं वर्धते । 2) अनेन छात्राणां मनोरञ्चनमपि भवति । 3) अनेन छात्राणां ज्ञानेन्द्रियाणां श्रवणेन्द्रियाणां भवति । ध्वनिपञ्जिका – विद्युच्छकतया यन्त्रमेवत् प्रवर्त्तते । टेपमध्ये पूर्वमपद्रितानां ध्वनीनां प्रसारणं भवति । पूर्वमुद्रितानां ध्वनीनां सम्मार्जनेन नुतनध्वनयः अङ्कितं शक्यते । वर्तुलापञ्जिका – Gramophone – श्रव्योपकरणेषु वर्तुलपञ्जिकायाः स्वकीयं महत्वमस्ति । केनचिद् द्रव्येण निर्मितचको रेखरुपेण ध्वनीनां मुद्रणं क्रियते । ततः लिङ्गवाकोनयन्त्रस्य साहाय्येन मुद्रितं सर्वं श्रोतुं शक्यते । दृश्यसाधनानि – दृश्यसाधनानि तानि सन्ति, यैः छात्राः प्रत्यक्ष रुपेण नेत्रैः दृष्ट्वा वास्तविकज्ञानं धारयन्ति । श्यामफलकम् (Blackboard) – शिक्षणस्य दृश्यसाधनेषु श्यामफलकस्य स्थानं प्रमुखं अस्तीति स्वीक्रियते । कक्ष्याध्यापनकाले कक्ष्यायां सदैव सुलभं भवति । इदं सुधाखण्डेन लेखनाय काष्ठस्य कृष्ण वर्णफलकमस्ति अनेन पाठितः पाठः रोचकः आकर्षकः वोधगम्यञ्च भवति । तथा अध्ययनाध्यपने साफल्यमधिगन्तुं महत्वपूर्ण स्थान मस्ति । According by – Alex Kennedy- The blackboard is not only clusky surface for the utilization of a chalk but an active agent in the development of lesson. प्रो. जे जे बीबर् – अस्माकं 40% प्रतिशतं विचारधाराः दृश्यानुभूतिं, 25% प्रतिशतं श्रव्यानुभूति, 15% प्रतिशतं स्पर्शानुभूतिं, 15%आधारिकृत्य वर्तन्ते । सैधात्मिक चिन्तनस्याधारभूतानि वत्तन्ते। दृश्यश्रवण्यसाधनानि। शोधकर्त्तारः प्रमाणयन्ति यत् 85% प्रतिशतं शिक्षणं दर्शनश्रवणेन्द्रियाणामाधारेणैव भवति । सुप्रसिद्धः शिक्षविद् पैस्टालाजी महोदयः – शिक्षायां पदार्थानां प्रत्यक्षानुभवस्य अव्याधकं महत्वं मनुते । फ्रोबेल, मन्टेसरा प्रभृतयः शिक्षाशास्त्रोणः वाल्यशिक्षायां दृश्यश्रव्योपकरणानां महत्वपूर्ण स्थानं दत्तवन्तः । युनिसेफ संस्थायाः अध्ययनाधारेण शिक्षणे स्मृतौ च इन्द्रियाणां प्रामपख्यम् इत्यं निर्धारितम् । ते तथा – शिक्षणम् – आस्वादेनेन 1% स्पर्शने 2% ध्राणेन 3% श्रवणेन 11% दर्शनेन 83% =100% स्मरणम् – पठनेन 5% श्रवणेन 10% दर्शनेन 15% दर्शने श्रवणेन च 25% कथनेन श्रवणेन च 30% =100% श्रव्यदृश्यसाधनानाम् उद्देश्यानि – 1)छात्राः भाषाध्ययेन सक्रियाः स्युः 2)अध्ययनकाले श्रवणेन्द्रियभ्य, दर्शनेन्द्रियस्य च आकर्षणम् 3)लब्धज्ञानं परिपुष्टं स्यात् 4)पाठ्यविषयः रोचकः आकर्षणीयश्च स्यात् 5)शिक्षणं प्रभावपूर्ण स्यात् 6)यथार्थज्ञानसम्पादनम् श्रव्यदृश्योपकरणानां प्रकाराः – श्रव्य दृश्योपकरणानि त्रिधा विभक्तं शक्यन्ते – 1)श्रव्यसाधनानि 2)दृश्यसाधनानि 3)दृश्यश्रव्यसाधनानि चित्रकलम् – चित्रपट्टिका सर्बोत्तमशिक्षणसाधनेष्वन्यतमा अस्ति । अस्य आविष्कारः विशंत्या त्तर एकोनविंशति तमे (1912 ई.) वर्ष अभूत् । परञ्च अस्य प्रचलन द्वितीयविश्वयुद्धकालो अभूत् । चित्रपट्टिका 2 विधा भवति मूकं सवाकं च विज्ञप्तिपट्टिका (Bulletin board)- विक्षप्तिपट्टिकायाः प्रयोगः संस्कृतशिक्षणेऽपि भवितुमर्हति । अत्र साहित्यकसामग्री छात्राणामवलोकनार्थं संलग्ना भवति कक्षाया अभ्यन्तरे वाह्यो वा अस्य प्रयोगः कर्तु शक्यते । आकृतिविस्तारकः Stereograph – अस्मिन् आकृतिनिस्तारकयन्त्रे चित्राणामकृतिः विस्तरेण प्रदर्शते । इतिहासभूगोलयोः शिक्षणे अस्य यन्त्रस्य महत्वपूर्ण स्थानमस्ति । रेखापत्रम् (Graph)- केषाञ्चित् विषयाणां शिक्षणाय रेखापत्रं महत्वपूर्ण स्थानं विदधति उदाहरणार्थ भूमोलास्य पाठेजनसंख्या , जलवायुः वार्षिकवर्षाया इत्यादीनां विषयानां स्पष्टज्ञानाय रेखापत्रस्य प्रयोगः । निष्कर्षः – दृश्यश्रव्योपकरणानि शिक्षणस्य साधनानि भवन्ति । न तु साध्यानि एतदर्थ संस्कृतशिक्षणे एतेषां सदुपयोगः कर्तव्यः । संस्कृताध्यापकं दृश्यश्पव्यसाधनानामुपयोगत्पूर्णं तेषां महत्वं ज्ञात्वा उद्देश्यानुसारं प्रयोगं कुर्यात् । संस्कृतशिक्षणाय अपेक्षितानि चित्राणि विविधपत्रेभ्यः पत्रिकाभ्यश्च समाहरणीयानि ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:GEETANJALI_SWAIN&oldid=442746" इत्यस्माद् प्रतिप्राप्तम्