मानवभूगोकलस्य परिभाषा सम्पादयतु

      ब्रिटनदेशस्यह जीववैज्ञानिकह चार्ल्स् डार्विन् इत्यस्य पुस्तकम् प्रजातिनामुत्पत्ति १८५९ तमे वर्षे प्रकाशितमभवत्। अस्मिन् पुस्तकम् प्रथमबवारम् जीवोत्पत्तिह एवम् प्राकृतिकवातावरणानुकूमनम् इति ज्ञापितम्। सह दर्शयामासयत् स एव जीवह जीवितो भवति यह वातावरणानुसारम् सफलतापूर्वकम् अनुकूलनम् प्राप्नुयात्। एवत् प्राकृतिकम् चयनम् इति कथ्यते। 
      जर्मन भूगोलवेत्ता फेडरिक् रैटजेलह डार्विन् इत्यस्य विचारैहि बहु प्रभवितोऽजायत। रैटजलह इत्यसौ स्वप्रसिद्ध्ग्रते एन्थ्रोपोज्योग्राफि इत्यस्मिन् डार्विनस्य विकासवादस्य मिलितविचारान् द्त्तवान्। रैटजैलह इत्यनेन मानवीयतथ्यानि तथा वातावरणमध्ये पारस्परिकसम्बन्धह ज्ञापिताह तथा च भूगोलस्य अन्यमहत्त्वपूर्ण शाखायाह रूपेण मानवभूगोलम् प्रस्थापितम्। एतस्मात् कारणात् रैटजल मानवभूगोकलस्य जन्मदाता कथ्यते। फेडरिक् रैटजेलादारभ्य वर्तमानसमयम् यावत् विभिन्नदेशानाम् भूगोलविध्दिहि मानवभूगोलम् परिभाषितम् कर्तु प्रयत्नह विहितह। कतिपय प्रमुखभूगोलविदूभिहि प्रदत्ताह परिभाषाह निम्नानुसारम् विद्यन्ते।
     कुमारी एलेन चर्चिल सैम्पल इति नाम्नी काचीत् भूगोलवेर्ती मानवभूगोलस्य परिभाषा ददती कथयति यत् मानवभूगोलम् नाम अस्थयी पृथ्वी एवम् चञ्चममानवस्य पारस्परिकपरिवर्तनशीलसम्बन्धानामध्ययनम् इयम् कुमारी एलेन चर्चिल सैम्पल रैटजैल इत्यस्य शिष्यासीत् तया इयम् परिभाषा स्वपुस्तके भौगोलिक वातावरणस्य प्रभावह इत्याख्ये ई. स. १९११ वर्षे दत्तासीत् । 
      विडॉल-डी-ला-ब्लोश इत्यस्य भूगोलवेत्तुहु अनुसारम् मानवभूगोलम् पृथ्वमानवयोहो अन्तह सम्बन्धोभ्यह एकाम् नूतना धारणाम् प्रयच्छति। यदत्र पृथिवी नियन्त्रणकर्तारह भौतिकनियमाह तथा च तत्र वसताम् जीवानाम् पारस्परसम्बन्धानाम् अधिकम् ज्ञानम् समाविश्यते। ब्लोशा इत्यसौ परिभाषामिमाम् स्वग्रन्ते मानवभूगोलस्य सिध्दान्तह इत्यस्मिन् १९२१ तमे वर्षे प्रायच्छत्। असौ ब्लोश फ्राम् सदेशीयह भूगोलविदासीत्। तेन मानवपर्यावरणयोहो पारस्परसम्बन्धेषु मानवस्य क्षमतायाम् कार्यविषये च अधिकम् महत्त्वम् प्रदत्तम्।   
        जीनब्रूश इत्याख्येन भूगोलविदा मानवभूगोलम् इत्यस्मिन् स्वग्रन्थे ई. स. १९३२ तमे वर्षे मानवभूगोलम् इत्यम् परिभाषितम्। तदनुसारम् भौगोलिकतध्यानाम् अध्ययमेव मानवभूगोलमितिकथ्यते। 
           अमेरिकादेशस्थाभ्याम् सी. एल्. व्हाइट तथा जी टी रैनर इति नामभ्याम् भूगोलवेतृभ्याम् स्वकृतौ मानवभूगोलम् एवञ्व समाजस्यपरिस्थितेहे अध्ययनमित्यत्र मानवभूगोलम् इत्थम् परिभाषितम्-भूगोलम् मानवपरिस्थितेहे अध्ययनमस्ति। यस्मिन् पृथिव्याह पृष्ठभूमौ मानवसमाजानामध्ययनम् भवति।
           एस एन डिकेन तथा एफ आर पिट्स इत्येताभ्याम् स्वकृतौ भूगोलविद्भ्याम् १९६३ तमे वर्षे प्रकाशिते स्व-पुस्तके मानवभूगोलमस्य प्रस्तावना इत्यस्मिन् मानवभूगोलमस्य व्याख्यातृभ्याम् यत् मानवभूगोलमध्ये मानवह तत्कार्याणाञ्च समावेशह कर्तुमायाति।
            अमेरिकास्थह भूगोलवेत्ता एच बैरोज इत्यसौ भूगोलम् मानवपरिस्थितेहे विज्ञानम् मनुते। यस्मिन् मानवह तथा च तस्य सामाजिक भौतिकपर्यावरणमध्ये परस्परसम्बन्धानामध्ययनम् क्रियते।
            उपर्युक्तपरिभाषाभिहि इदम् तथ्यम् स्पष्टम् जायते यत् मानवभूगोलम् मानवीयव्यवहारस्य एवम् वातावरणस्य अन्तह सम्बन्धानाम् वैज्ञानिकम् अध्ययनमस्ति। तदन्तर्गतम् मानवातावरणेन अनुकूलनम् एवम् समायोजनम् कृत्वा तस्मिन् नैकप्रकारस्य रूपान्तरम् करूते। स्वकीयावश्यकता तथा च क्षमतानुसारम् रूपान्तरणम् विधाय मानवह पृथिवीतले साम् स्कृतेकभूदृश्यानाम्म् निर्माणम् कुरूते। इदम् साम् स्कृतिकम् भूदृश्यम्- भवनम् मार्गह, नदी, सेतुहु कृषिहिगर्तह यन्त्रलयादयह मानवस्य विकासोन्नतेहे स्पष्टम् प्रमाणमस्ति।