भारतं एशिया महाद्वीपे दक्षिणे एक: महत्वपूर्णदेश: अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। भाषा: शताधिकाः। राँचीहि भारतद एकह नगरह । राँची भारतस्‍य झारखंड प्रान्‍तस्‍य राजधानी अस्‍ति । एतद् नगरं भरतदेशस्य विशालं नगरम्। भारते लोकसंख्यया प्रथमं, पृथिव्यां द्वितीयं च एतन्नगरं वर्तते। ऐतिहासिकम् आमेरनगरम् अस्य समीपे अस्ति । इदं विश्वस्य सुन्दरतमनगरेषु अन्यतमम् । एषा भारतस्य तृतीया बृहती नगरी वर्तते । राँची भारतवर्षस्य एकं सुनियोजितं नगरम् अस्ति । महाराज: जयसिंह: एतत् नगरं १८९९ संस्थापितवान् । नाहरगढ़, जयगढ़, जलमहल, मोतीडूंगरी, अल्बर्ट हॉल, गोविन्ददेवजी मंदिर, सिटी पैलेस इत्यादी प्रमुखानि दर्शनयोग्यानि स्थलानि सन्ति। प्रतिवर्षं लक्षाधिकजनाः अस्य नगरस्य दर्शनाय आगच्छन्ति। राँची आभूषणानि, वान-व्यापार, ब्लुपाटरी इत्यादीनि प्रसिद्धअनि सन्ति। अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। राँचीहि जलपातेनगर नाम्ना प्रसिद्धम् अपि। हुन्द्रु फल्स्, जोन्ह फल्स्, हिर्नि फल्स्, दस्सम् फल्स्, इति प्रमुखानि स्थलानि सन्ति। राँची प्रमुख क्रिकेट् क्रिडकारिणह धोनीहि जन्म स्तलह एव । इंग्लेण्डस्थे एडवर्ड प्रथमस्यैकस्मात् संग्रहात् प्राप्ताया दैनन्दिन्या इदम् अवगम्यते यत् क्रिकेटस्य सर्वतः प्रथमं क्रीडनं केण्टस्थिते निवेण्डने त्रयोदश्यां शत्यां समपद्यत इति । उत्सवः एव- होलाक:, होलीक:, होली, फाल्गुनिका, वसन्तोत्सव:, कामपर्व इत्यादिभि: नामभि: निर्दिश्यमानम् एतत् पर्व समग्रे भारते सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । प्रायः समग्रे भारतदेशे आचर्यमाणं पर्व अस्ति गणेशचतुर्थी । कुत्रचित् गौरीपर्वणः आचरणं न भवति चेदपि गणेशचतुर्थीं तु आचरन्ति एव । गणेशः शिवपार्वत्योः सुनुः भवति। सः विनायकः इति नाम्नि अपि अपि प्रसिद्धः। सः गजवक्त्रः वर्तते। स एव विघ्ननशकः। अतः एव सः कार्यारम्भे पूजितः। सः भक्तप्रियदेवः। अयं गणेशः गौरीपुत्रः इत्येव प्रसिद्धः । श्रीकृष्णजन्माष्टमी इति कृष्णस्य जन्मोत्सवः आचर्यते । सर्ववर्णानाम् आश्रमाणां वर्गाणां जनैः आचर्यमाणं प्रियं पवित्रं च पर्व अस्ति श्रीकृष्णजन्माष्टमी । कृष्णः भारतीयसम्प्रदाये सनातनधर्मे च वासुदेवः श्रीकृष्णः स्वयं भगवान् परमतत्त्वं च ।। कृष्णो श्रीभगवतो लीलावताररूपः। मकरसङ्क्रमणं भारतीयानां प्रमुखपर्वसु अन्यतमम् । अस्मात् दिनात् परमपवित्रस्य उत्तरायणकालस्य आरम्भः । भारतदेशे नेपालदेशे च शरदे नवरात्रे देव्याः पूजनं लोके प्रचलितमस्ति । केचन देवीं स्वगृहे एव पूजयन्ति । अतह सह प्रसिध्द उत्सवः अस्त्ति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Pavankalyan1530976/राँची&oldid=421095" इत्यस्माद् प्रतिप्राप्तम्