— Wikipedian —
नाम प्राग्न्य अ
जन्म प्राग्न्य अ
३०।१०।९९९
बङलोरे
वास्तविकं नाम प्राग्न्य अ
देशः भारथह
विद्या उद्योगः च
जीविका चाथ्रह
विद्या बिएनेम् च एदिफ़्य् शल
विद्यालयः एदिफ़्य् स्चोओल् बेङलुरु
महाविद्यालयः चच्रिस्त् उनिवेर्सित्य्
रुचयः, इष्टत्मानि, विश्वासः
रुचयः न्रिथ्यह
धर्मः हिन्दु
चलच्चित्राणि ज़्इन्दगि न मिलेगि दोबर
पुस्तकानि सम्स्क्रुथ पुस्थकह

सुभाषितानि I सम्पादयतु

नमो नमः, अस्मिन शुभे अवसरे अहं मम विषये आत्मा परिचय: करोमि I अहम् आत्मनि विश्वासं करोमि I येतोह्  तत् येतद्रुषाह, ज्ञान वृदाह विद्वन्सहा भरतस्य ग्यननिद्यह सन्ति I तेषां बहुनां विधुषां जीवन तपसा अध्ययन अध्यपनेच शस्त्र परम्पर अद्यापि जीवति I अहं तेभ्य सर्वेभ्य सविनय नमोवाकं निवेदयामि I अत्र समवेतानां संस्कृत सनातकानां जीवने अद्यतनम् दिने बहु महत्वपूर्णं स्मरनियञ्च I आमूल्यं संस्कृत  शिक्षां सम्प्रयते I चत्रह जीवने महातरं कार्यं कर्तुं समाजम प्रविशन्ति I अहं तेभ्यःसर्वेब्यः मदियह हार्दिक शुभकामनह प्रकटयामि I प्राचीन काले संस्कृथ भाषा लोक व्यवहारस्य भाषा आसितः I जनै प्रयुकतनां पदानां अन्य व्यक्यनायः व्यकरान शस्त्रं प्रवृथं I व्याकरणे यन्बी यानि उदहरन् व्यक्यानि संतितानि सर्वाणि अपि I सामान्य जनानां संभशनेब्यः स्विकृतानि नातु काव्येवह्य नातकेभ्यः पुरनेभ्यवः येतेन प्रमनितं भवति यत् संस्कृते सामान्य जनानां अभाष आसीदति I

मम परिवारह, शोचते, हव्यासनि च जीवनं I सम्पादयतु

मम नाम प्राज्ञा अस्ति । अहं हिन्दुधर्मं पालयामि। आर्यवैश्याजातेः सदस्याहम्I अहं भरति नुर्सिन्ग होमे जन्म: अIसीत I बेङ्गलुरु नगर वासि अपि। मम प्रिय भोजन पास्त, पिश्श, इद्ली, दोस सन्ति I मम प्रिय नायक राजनि कान्तः अस्ति I मम प्रिय नायकी दीपिक पदुकोने अस्ति I मम प्रिय फलं मIमार फलं अस्ति I मम प्रिय हव्यसानि मणि सङ्ग्रह: अस्ति I मम प्रिय स्वित्शेर्लन्द् अस्ति I मम प्रिय चलच्चित्र "शिन्दगि मिले न दुबर" अस्ति I मम प्रिय गायक रघु दिक्षित: अस्ति I मम प्रिय पुस्तकं नीति शस्त्रह अस्ति I ममं संसृत विषयं बहु रोचते मम जीवने मम पितामहि, पितामह, पिता, माता च अतिमौल्पात्रं वहन्ति I मम माता नामः श्रीमति प्रथिमा अस्ति. मम माताह पचनक्रियस्ये बहु सिद्दह: अस्ति I मम पितः नामः अरविन्दाक्ष अस्ति. मम पितः गृहस्य अन्तरङ्गं अभियन्त: Iमम पितामह नामः श्री बक्तवत्सल गुप्त अस्ति I वे वस्त्र-वणिक् अस्ति I वे नवाशीतिः युगस्य प्रचालय I मम पितामहि नामः संजीव रथ्नम्म अस्ति I वे बहुमूल्य कथा सूत्रधारी अस्ति I वे नवसप्तति युगस्य प्रचालय I अहं गर्वेण वदामि यत् मम छात्रावस्थायां मम परिवारः सदैव सहाकाराः आसन् अपितु कष्टसमये आधारं दत्तवन्तः। जीवनस्य मुख्यानिर्धारसमये मार्गदर्शनं दत्तवन्तः। नैतिक पाठं यत् पाठितवति मम माता,  तस्य आधारेनैव अहं अद्य सुसंस्कृतीं प्राप्तवति। यौव्वन अवस्थायां तु जनाः दोषदायक़ कार्यं, निर्नयं च कुरुवन्ति। किन्तु मम परिवारस्य सहय्यायेन अहं उन्नत निर्दाराण्सामर्थ्यं प्रप्तवति। एतत् ज्ञानं अहं सदा स्मरामि।

मम शाल च मम महाविध्यलय जीवनं I सम्पादयतु

बाल्यावस्तायां अहं शालाद्वये पठितवति। षष्टमकक्षापर्यन्तं अहं बी. येन. यम. पातशाल, बनशन्कारि मध्ये पठितवति। किन्ञ्चित्काले मम शालायां क्रीडाकार्येन पर्युप- आस् I परन्तु मम आसक्ति नृत्य निर्देशिकस्य कार्ये प्रतिगच्छ I एदिप्हि, कनकपुर रस्ते, बेङ्गलुरु शेहरे शालायां मध्ये अहं दशमकक्षा समापितवति। कृस्थ विश्वविद्यालय स्नातकोत्तर शिक्षण संस्था मध्ये अग्रे पठितवति।मम पदवी पूर्व शिक्षण संस्थायां मम आसक्तीं प्रोत्साहितवन्तःlस्नातक पदवियम् मनोविज्ञानस्य अध्यायिन् कुर्वन् Iअहं अग्र वर्षे प्रथमश्रेण्यां उत्तीर्णः Iमम मनोविज्ञानस्य विज्ञाननिधि परिवृद्ध भव Iमम नृत्य निर्देशिका कार्यस्य बहु प्रयोजनवत् I अहम् अन्य समये उचित विध्यर्थि निलये पाठन कार्यं करोमि I मम मित्राणि बाधवाः च मम जीवनस्वारस्यं वर्धितवन्तः I भावुका मामं पुर्वं मम मित्राणि पीडितवन्तः । किन्तु तस्य अनुभवः मां दृढकृतम्। अद्य यदा अहं मम वृत्यां जनानां कष्टंनिवारणार्थँ कार्यं करोमि, तदा तेषामं हसन्मुखाः मयि सन्तोषं जनयति। सर्वासु कथासु यथा बहुनि विषयाः भवन्ति मम कथायामपी सन्ति। बिडालः, वाहनानि, क्रिमयः मयि भयं जनयति। उत्सवपरिसरं इच्छामि। मम माता मम सखी। मम पिता मां रोषयति चेदपि सः मम सखः। मम विषये इतोपि सन्ति।, तत् अग्रिम अद्याये प्रकटयामि। धन्यवाद: I शुभ दिनं I

हरि ॐ

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Praagnya1830396&oldid=442571" इत्यस्माद् प्रतिप्राप्तम्