''' श्री सुरेश्वराचार्याः (पीठाधिपत्यः क्रिस्तशक ८२०-८३४)'''सञ्चिका:Http://t2.gstatic.com/images?q=tbn:ANd9GcSTdhBGkjmXKORUnOgpDw1qvgDjRBw 63MoXXWNRyzI8GZlPUs&t=1&usg= 4IeqKGeWa7ii2dKfXmS4oGQpAsg=
    श्री सुरेश्वराचार्याणां पूर्वाश्रम नाम "विश्वरूपः" इति। विश्वरूपाः "मंडनमिश्र" नामेणापि प्रख्यातः। अमी श्री कुमारिलभट्टाणां शिश्यः आसन्। श्रीमच्छङ्करभगवत्पादाचार्याः विवादे अमूनजयन्। तदा मंडनमिश्राः श्रीमच्छङ्करभगवत्पादैः सन्यासदीक्षाम् स्वीकृत्वा तेशाम् शिश्याः अभवन्। शङ्कराचार्याह् मंडनमिश्रेभ्यः श्री सुरेश्वराचार्येति योगपट्टमददुः॥
    पूर्वमीमांसायां पंडिताः श्री सुरेश्वराचार्याः, सन्यास स्वीकारानंतरं शङ्कराचार्याणां भाष्येष्वपि विद्वांसः अभवन्। शङ्कराचार्याणां चत्वारि शिष्याणामपि प्रमुखो अभवन्॥
    श्री सुरेश्वराचार्याः श्रीमच्छङ्कराचार्य कृत तैत्तिरीयोपनिशद्भाष्याय बृहदारण्यकोपनिशद्भाष्याय च वार्तिके अरचयन्। अतः श्री सुरेश्वराचार्याः "वार्तिकाचार्याः" इत्यपि प्रख्याताः। अमीषां ’दक्षिणामूर्ति’ स्तोत्रस्य वार्तिका,मनसोल्लासिनीऽति प्रसिद्धः। वार्तिकाचार्याणां नैश्कर्मिकसिद्धीति ग्रंथमेकमद्वैत सिद्धांतं विश्लेश्यति॥
    श्रीमच्छङ्करभगवत्पादैः स्थापित दक्षिणाम्नाय श्री शारदा पीठस्य प्रथमाधिपतयः श्री सुरेश्वराचार्याः॥
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Pramod_SM&oldid=86902" इत्यस्माद् प्रतिप्राप्तम्