शिल्पा बि एस
— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम शिल्पा बि एस
जन्म मैसुरु
राष्ट्रियत्वम् भारतीय
देशः भारत
निवासः कर्नाटक्
भाषा आङग्ल भाषा, कन्नडा, हिन्दी, तमिल
देशजातिः भारतीय
विद्या उद्योगः च
जीविका विद्यार्थी
प्रयोक्तृर्नाम क्राइस्ट विश्वविद्यालय़्ट्
विद्या B.Sc. अध्ययनरत
प्राथमिक विद्यालयः प्रार्थना स्कूल्
पदवीपूर्व-महाविद्यालयः प्रार्थना स्कूल्
विद्यालयः प्रार्थना स्कूल्
महाविद्यालयः कुमारन्स् पूर्व विष्वविद्यालय
विश्वविद्यालयः क्राइस्ट विश्वविद्यालय
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्, चलत्तचित्र दर्शनम्, कथा लेखनम्
धर्मः हिन्दु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय (हिन्दी अंग्रेजी चलत्तचित्रम्)
पुस्तकानि बहव ( रहस्य प्रधान)
Interests

कथा लेखनम्

सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) sheshashilpa@gmail.com

मम नाम शिल्पा बि एस।मम पिता शेष शयन।मम माता शीला।मम भ्राता श्रेयस्।मम जनन द्वादश,जुलाइ मासे अष्टनवमि एकोनविंंशति वर्षे जातः।मम प्रथमिक विद्याभ्यासः प्रार्थना शालायाम् अपठन्।तदनन्तरम् कुमारन्स् कालेजु विद्यलये अधीतः।अधुना क्रिस्त् विश्व विद्यलये पठामि।अहं भविष्ये उत्तम प्रजा भवितुम् इच्चमि।मम भौतशास्त्रे संशोदनम् कर्तुम् इच्छामि।मया भौतशास्त्रम् बहु इच्छामि।अहं मैसूरु नगरे जन्मम् लेभे।परन्तु इदानीं बेङलूरू नगरे भवति।मम प्राथमिक संस्क्र्त अध्यापकः "सर्वोत्तमाचार्यः"।मम प्राथमिका शिक्षकाः मम जीवने आदर्शप्रयः भवति।मम शिक्षकाः मम विद्यभ्यासे बहूनी उत्तम मार्गदर्शनं ददाति।मम परिवार सदस्या एव मम शक्ति।वयं मम सर्वः निर्दारेशु मार्गदर्शनं ददाति।वयं सर्वः मम जीवने मादरि भवति।अस्माकम् उत्तम संस्कारं ददाति।मम पिता केन्द्र सरकार कार्यालये कार्यं करोति।मम माता ग्रुहिणी।मम प्रिय पुष्पम मल्लिक पुष्पम्।मम प्रिय पक्षि मयूरः।मम प्रिय प्राणी गजः।मम मित्राणाम्,माता पित्रुभ्यां जीवनेशु उत्तम मार्गदर्शनं ददाति।मम प्रिया कवि कालिदासः,भासः,भारविः च।कालिदासस्य 'अभिग्न्यानसशाकुन्तल',मम प्रिय नाटकः।मम प्रिय क्रीडा क्रिकेट्।प्रिय क्रीडापटु 'राहुल द्राविड्'।मम प्रिय चलनचित्र 'मेमेंटो'।अहं जीवने किमपि सकार्यं कर्तुम् इछामि।मम माता पित्रुभ्यां सन्तुष्ट जीवने कर्तुम सहायं कुर्वामि।मम ध्येयं सदाकाले संतोषम् इति वदामि।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Shilpasesha&oldid=359779" इत्यस्माद् प्रतिप्राप्तम्