सदस्यः:Shilpasesha/सन्त जर्नैल् सिङ्ग्ग् बिन्द्रान्वाले

सन्त जर्नैल् सिङ्ग्ग् बिन्द्रान्वाले


भारतदेशे माल्वप्रदेशे,मोगमण्डले 'रोड्' इति ग्रामे, भिन्डरन्वाले इति पुरुष: जात:। स: 'सर्दार् हर्णम् सिङ्ग्ग् ब्रार्' इति अस्य पौत्र: ,'जोगिन्दर् ब्रार्' इति अस्य पुत्र: आसीत्। तस्य माता 'निहाल् कौर्' च। तस्य पिता कृषक: तत ग्रामवासीनां सिख जनानाम मुख्यपुरुष: च आसीत।


'जर्नैल् सिङ्ग्ग्' इति नामदेय: स: ,तस्य मातृपित्रो: सप्तम पुत्र: आसीत।तस्य षड् भ्रातर:,एका भगिनी च। बिलास्पुरस्य 'सूचासिङ्ग्ग्' इति अस्य पुत्रीं अपरिनयत। तयो: द्वौ पुत्रौ अजायेताम। 'इशार् सिङ्ग्ग्' १९७१ तमे वर्षे,'इन्द्रजित्सिङ्ग्ग् ' १९७६ तमे वर्षे च।



पञ्जाब देशे स: ग्रामात ग्रामं गत्वा, सर्वान जनान, सिख मतानि अनुसारेण नीवितुम उपदिशत।स: त्यक्त मर्गान सिख युवान,मदस्य कारणात्, इति उक्ते असमीचीनकामान् च त्यक्त्व, सिख मतेन स्थापितम 'काल्सा'धर्मम् अनुसारितुम् उपदिशत्। एतदृशकार्ये, उपदेशौ च, तस्य 'दम्दामि तक्शाला'इति अस्य प्रधान अधिपति आस्थाने च, तस्य शिष्या:, अनुगम्यामाना: च तं मर्यादेन 'बिन्द्रान्वाले महापुरुषा:' इति नाम दत्तवन्त:।



अस्य नामन्तरस्य अर्भ: 'बिन्द्रन्' नगरस्य स्वधर्म सहितम महापुरुष: इति। जून मासे १९८४ तमे वर्षे 'ब्लू स्टार' नाम्ना आक्रमणोपाय: प्रतिष्ट:। तत सहायेन मन्दिरालस्थान सिख जनानान् भारतनसेना बहि: उत्क्षिप्तवन्त:।तन्मध्ये बिन्द्रान्वाले मरणं प्राप्तवान।

आ.के.बजाज, सुर्य: इति मासपत्रिकाय: कार्यकार: बिन्द्रान्वाले तं जीवतचित्रं अपश्यम् इति वदति। परन्तु तत सर्वम् असत्यम इति 'बिन्द्रान्वाले' अस्य पुत्र: अवदत।