गीताञ्जलि         

. गीताञ्जलि प्रकाशनाम्: रवीन्र्द्नाथतटगोरस्य अमेरिका-प्रवेसिकाले लण्ड्नस्थानि तस्य मित्रणि गीतञ्जलिग्रन्थस्य प्रकशनार्थ्ं व्य्व्स्थामकुर्वन्|इन्दिया सोसैटि-तदथे श्र्ममात्|सोसैटि व्दारा १९२१‌-नवम्बर् मसस्य २-दिनांके गीतञजलिःप्रकाशिता|७५० प्रतय्ः अमेरिकांअपि प्रेषिताः|भारते अपि प्रमुखजनानां कृतं पुस्तकस्य वितरणम् भवत्|एवं विश्र्वे सर्वत्र् गीतञ्जलि ग्रनथस्य् प्रचारः अभवत| १९१३ तमे नवम्बर मासे १३ तस्य वर्षस्य साहित्य् विषये 'नोबल' पुरस्करः रवीन्र्द्नाथतटगोरस्य प्रदसः।'स्विडन' देशीयः धनिकः व्यवसायी 'आल्फ्रेड् नोबल' अस्य पुरस्करस्यः जन्कः।रसययनशास्त्रं,भौतिकशास्त्रम्,वैध्याशास्त्रम् साहित्यं च इति विषयेषु विश्र्वे ये सर्वत्तमं कार्य कुर्वन्ति तेषां कृते इति अस्ति एषः पुरस्कारः।

         विश्र्व शान्त्यर्थं ये प्रयत्ं कुर्वन्ति रवीन्र्द्नाथतटगोरस्य एव अयं लभ्यते पुरस्कारः दतः।एतस्मिन् समये रवीन्र्द्नाथतटगोरः शन्तिनिकेतने आसित्। विश्र्वस्य स्वेभ्यः भागोभ्यः अभिननदनसन्दन् मकुर्वन्। नवम्बर मासस्य १३ दिनान्के बङ्गलप्रदेसशस्य प्रमुखसाहित्यकाराः च मिलित्वा एकं विशेषरेलायनं स्विकृत्य शन्तिनिकेतनमागत्य अभिनन्दनं कृतवन्तः।'मकडोनाल्ड' इति माहापुरुषः यः अनन्तरकाले ब्रिटिश प्रधानमंत्री अभवत्। रवीन्र्द्नाथतटगोरस्य वैषये कवितानां विषये च डैली क्रोनिकल मध्ये लेखनं प्राकशितम्। 
         १९१३ डिसम्बर मासस्य १३दिनान्के कोलकत्ताविश्र्व विध्यालये विशेष उपाधिस्म्मेलने रवीन्र्द्नाथतटगोरस्य डि लिट इति मानदः उपाधिः प्रदत्तः। लार्ड हाडिंगंज तथा सर् अशुतोषीखर्जी (कुलपतिः- कलकत्ता विश्र्व विध्यालायः)च तस्य मुक्तकन्टं प्रशंसां कृतवन्त:।
         १९१४जनवरी मासे कोलकत्ता मध्ये सर्वकर् भवने स्विडिश-अकदम्याः प्रतिनिदधि रुपेना वङग्देश्ष्य राज्यपलः 'कारमीचलः'रवीन्र्द्नाथतटगोरस्य नोबल पुरस्कारं सम्पितवन्। बाल्यकालतः एव रवीन्र्द्नाथतटगोरः प्रवसप्रिरा आसीत्। गीताञ्जलि यात्रानन्तर भारतगमनसमये नोबल पुरस्कार-प्रामीः नभवत्। तदनन्तरं विविधराष्टेभ्यः निम्न्वणानि आगच्छति स्म। विश्र्वस्थखिस्त्रेणे अपि तस्य दिग्विजयात्राः न स्थगिताः।तस्मिन् काले एशियखन्दस्य देशेषु अग्र्ं आसित् जपनिदेशः।
        ततः निरन्तरं निमन्त्रणनि आगच्छन्ति स्म। तस्मिन् एव् समये अमेरिकातः अपि प्रभश्णथं निमन्त्रणानि प्राप्तनि।तर्हि जापान् अमेरिक प्रवासः मिलित्वा भवतु इति विचिन्त्यः सः १९१३ मे मसे प्रवासम् आरभत। एतस्मिन् सन्दर्भे तेन सह सि एफ एण्ड्यूज्,कृषिविदग्धेःपियर्सन् तथा कलाकरः मुकिलदेवः अपि आसन्। टोकिया ,ओसका इत्यादिदेष नगरेषुसम्मननकायां क्रमाः प्रभाषणानि च अभवन्।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sireesha25&oldid=317197" इत्यस्माद् प्रतिप्राप्तम्