संस्कृतभाषायाः दर्शनज्ञानस्य महत्वम् The importance of Sanskrit Philosophy संस्कृतम् एका भाषा, मानवः स्वमनसि वाद्यमानालोचनाः, भावनाः अनुभूतिश्च अर्थयुक्तैर्ध्वनिभिः संकेतैः अर्थयुक्तैः लिखितसंकेतैश्चः परस्परं वार्तालापस्य साधनमस्ति इति। "आत्म वारे द्रष्टव्यः श्रोतव्यः मन्तव्यो निदिध्यासितव्यः" इति श्रुत्या प्रत्यागात्मसाक्षात्कारस्यैव मोक्षहेतुत्व समर्थितं, तादृशसाक्षात्कारसाधकानि यथा संस्कृतवाङ्मये वेदादानां रक्षणार्थं षडशास्त्राणि अङ्गभूतानि सन्ति। यथा :- शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा। कल्पशचेति षडङ्गानि वेदास्याहुर्मनीषिणः।। इति एवमेव अष्टादशविद्यासु दर्शनज्ञानस्य उपयोगः विष्णुपुराणे वर्णिताः वर्तते। यथा:- अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। पुराणं धर्मशास्त्रञ्च विद्याह्येताश्चतुर्दश।। आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्य नुक्रमात्। अर्थशास्त्रं परं तस्मात् विद्याष्टादश स्मृताः।। इत्यादयाष्टदशविद्या सञ्जाताः, "श्रोतव्याः, श्रुतिवाक्येभ्यो मन्तव्यश्चपपत्तिभिः। मत्वा च सततं ध्येयमेते दर्शनहेतवः। दर्शनज्ञानस्य अष्टादशविद्यासु उपयोगः शास्त्रेषु प्राप्ते। अतः संस्कृतभाषायाम् प्रतिष्ठात्मिका, औरसा धननिधयः कामधेनुः च समस्तज्ञानकाराः भारतस्यैक्यप्रदात्री धर्मार्थकाममोक्षप्रदात्री चासीत्।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Subediarjun87&oldid=449045" इत्यस्माद् प्रतिप्राप्तम्