— Wikipedian  —
जन्म godha
9th october
mandya
वास्तविकं नाम supraja
राष्ट्रियत्वम् indian
देशः  India
निवासः channapatna
भाषा kannada
विद्या उद्योगः च
प्राथमिक विद्यालयः cambridge public school
विद्यालयः sharada vidyanikethan
महाविद्यालयः expert
विश्वविद्यालयः christ
रुचयः, इष्टत्मानि, विश्वासः
रुचयः reading
धर्मः hindu
राजनीतिः no
चलच्चित्राणि tare zameen par
पुस्तकानि ncert


व्ययक्तिक विषयं सम्पादयतु

 
my photo


मम नाम सुप्रजा । अहम् क्रिस्त विद्यालये पतठामि। मम जनयत्रि नाम ज्योथि । मम पितुः नाम राजन्ना इति। मम पिता वैद्य अस्ति। मम भगिनी नाम चरिता।मम भगिनी वैद्य अस्ति ।अहम् गणितशास्त्रे अध्ययनम् कर्तुम् इच्चामि। अहम् प्राद्यापिका भविशुमिश्यामि। मम ग्रुहम् मैसूरु नगरे अस्ति। मम जन्मदिनम् नवमि दिने ओक्तोबेर् मासे, २००० सम्वत्सरे अभवत्। अहम् क्रिस्त विद्यालये विग्नान विषयं पठामि| अहम् सार्वजनिक वाहनेन प्रायाणम् करोमि। । मम प्रिय हव्यासानि न्रुथ्यम्, गायनम्, लेखनम् पठनम् च। मम प्रियभोजनम्,दोसा,इद्ली ,चापाथि अस्ति । अहम् शरद विद्यालये अपठाम्। एषा शाला मङ्गलूरु  नगरे अस्ति। प्रति्वारम् अहम् पर्वत आरोहनम् कर्तुम् इच्चामि। अहम् बहवह चलनचित्रानि्अपष्यम्। मम मातपितरौ सर्वदा प्रोत्साहम् कुर्वन्ति। मम मित्रानि च प्रोत्साहम् कुर्वन्ति। मम अति इच्चाक्रीडम् चदुरङः अस्ति। ममप्रिय फमं कदलीफलम्, आम्रफलम्, अनानस् फलम् अस्ति। अहम् पशवः पक्षिणः्च बहु इच्चामि। एतानि मार्जारानि, मण्डूकानि, क्षुनकः,्वानराः, उरगाः, मयूरानि कोकिलानि च एतानि पशुप्क्शिणानि्मम अति इच्चम्। मम ग्रुहे एक शुनकः्अस्ति। तस्य नाम "BROWNY" इति।

विद्याभ्यास सम्पादयतु

मम शाले अतिप्रिय स्नेहिताः सन्ति। तेशाम् नाम सहना,संपदा,गोव्री,सीता ,मीरा,लीला,पल्लवि, रवि, लता, कविता, पवन्, सुर्य, भूमि। मम इश्टाचार्यः नाम लक्ष्मी इति। मम उपविष्वविद्यालय शरद एव इति। अहम् द्विचक्रवाहने अगच्चत्। अत्र मम स्नेहितानि स्वाति, मतुरः, मेरि, सीता, गौरी, गोविन्दः च सन्ति। मत् "MIGRANE" इति नाम रोगः अस्ति। तदानीम् अहम् ब्रुशम् चिकित्सालयं गच्चामि|

अहं विग्नानम् स्वीकृतवान् । मम तु विग्नान विभागे महती आसक्ति अस्ति। अहं अग्रे विग्नान क्षेत्रे एव सादयितुं इछामि । अहं न केवलं धनं संपादयितुं इच्छामि अपि देशस्य कार्यं कर्तुं अपि इच्छामि। अहं मम देशं मातृ स्वरूपवत पश्यामि पूजयामि च। एतत् एव मम लक्ष्यं अस्ति। एतदर्तं एव मम जीवनं अस्ति। अहं एकः उत्तमः इति वक्तुं इछामि । किमर्थं इत्युक्ते अहं अन्येभ्यः अपकारं न करोमि।  सर्वदा उपकारं एव कर्तुं इछामि "धर्मो रक्षति रक्षितः" इति अस्यां सूक्त्याम्। मम अचलः विखसः अस्ति । मम बाल्यं बहु शान्तिपूर्ण तत मनोरञ्जनपूर्णं अभवत् |मम प्रिय सखी०् नाम वीरेश इति। आवयोः स्नेहं पुरातनम् द्रुदं च अस्ति | इदानीं सः मम सात् पठति बाल्ये अहं अतीव चपलं अभवत्।  एकदा , मातापितरौ च मया वचनं  करोति।  अहं कदापि कपटं न करोमि इति अद्यापि अहं कपटं न करोमि। परिक्षा समये अपि अहं कदापि कपटं न कृतवान्। द्वादश कक्षायां मया नवति प्रतिशत प्राप्तं।   दशमी कक्षायां मया नवति प्रतिशत लब्धं  । मम माता अत्यन्त स्वारहित भोजनम् पाचिकम् करोति। मम पिता माम् अत्यन्तम् प्रीतिम् करोति। मया सामन्य ग्नान पुस्तकानि पठनम् बहु प्रियं। अहम् धीन जनेभ्यः अर्थदानं करोमि। मम इश्ट वर्णः कृष्ण । मया प्रक्रुति बहु प्रियम् अस्ति। मया व्रुक्ष, सस्यम् इत्यादयः बहुइश्टम् अस्ति। मम विद्यालये अनेक व्रुक्ष सस्यानि अस्ति। मया आम्र व्रुक्ष, निम्बक वुक्ष,बहु इष्टं । गुलाबि पुश्पः मया अति इश्ट पुश्पः अस्ति।

हव्यासः सम्पादयतु

अहम् प्रतिदिनम् व्यायामम् करोमि। अहम् सर्वाः योगासनानि करोति। सूर्य नमस्कारः, प्रानायामः शवासनःड, ताडासनः, श्वानासनः, वज्रासनः, पद्मासने ध्यानं प्रतिदिनम् करोमि। अहम् समयं एव बहुमर्यादं ददामि। अहम् आध्यात्मकी अस्मि। प्रतिदिनम् दिव कार्यम् , पूजा च करोमि। प्रतिदिनम् मम माता सह देवालयम् गच्चामि। वयम् सर्व उत्सवाः बहु भव्य विधेन आचरामः। दीपावली मम इश्ट उत्सवः अस्ति। तदा अस्माकमं ग्रुहे नानावध फल पुश्पेन भगवानमन्कारम् अकुर्वन्। बहुदीपानि दिप्ता उत्सवम् आचरामि।

चिराय अहम् युष्माभ्यम् मम सर्वम् गुरूनां धन्यवादं इति वदामि। मम पिता माता च सहोदर सर्वे प्रप्थुं अहं बहु पुण्यं अस्ति |

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Supraja_gowda&oldid=441564" इत्यस्माद् प्रतिप्राप्तम्