उमाभार्गवि अद्देपल्लि
— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम उमाभार्गवि अद्देपल्लि
जन्म उमाभार्गवि अद्देपल्लि
१४ नोवेम्बर
नगपुर
वास्तविकं नाम उमाभार्गवि अद्देपल्लि
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः बेनगालोर
भाषा तेलुगु, हिन्दी, अंग्रेजी, मराठि
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका चात्र:
प्रयोक्तृर्नाम --
प्राथमिक विद्यालयः भार्ति कृष्ण विध्या विहार, नागपुर
विद्यालयः भार्ति कृष्ण विध्या विहार, नागपुर
महाविद्यालयः दीनानाथ जुनीयर कोल्लेज
विश्वविद्यालयः क्रेयस्त युनिवरसिति
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्
धर्मः हिन्दु
राजनीतिः स्वतंत्र
सम्पर्क समाचारम्
जालस्थलम् rahman.veeven.com
ब्लाग् satyaanveshana.blogspot.com
वि-पत्रसङ्केतः (ई-मेइल्) rahim@cis-india.org, nani1only@gmail.com
ऐआरसी tuxnani on #wikimedia-tech (irc.freenode.net)
फ़्एसबुक rahmanuddin
ट्विटर् tuxnani
 मम नाम उमाभर्गवि अस्ति । मम उपनामम् अद्देपल्लि इति अस्ति । अहम् जनुषा दक्षिण भारत निवसि अस्मि । मम मातृभाषा तेलुगु इति अस्ति । तेलुगु इति भाषा प्रचुर्ये अन्ध्रा प्रदेषे अक्त्वा भवति । परन्तु अहम् नगपुर इति प्रदेषे अवसम् यत: मम मातापिताभ्राता च इत्र वसन्ति । मम पितुः नाम चन्द्रशेखर अस्ति । मम मातुः नाम लक्ष्मी अन्नपूरना अस्ति । मम भ्रातुः नाम प्रसन्ना कर्तिक इति अस्ति । कार्तिक नवमि कक्षायाम् पठति । मम मातापितस्च भारतशासनकक्षे कर्यम् करोति । मम मातापिताभ्रातास्च नागपूर नगरे वसन्ति । नागपूर नगरम् नारङफलाय प्रसिध्धम् अस्ति । जना: नगपूर नगरे नारङनगरम् इति नमानि रुपे अपि जानन्ति ।
  विध्यार्पणार्थे अहम् बङलोर नगरे वसामि । बङलोर नगरम् अत्यन्त विशालम् अस्ति । इह बहव: वाहनानी अपि  सन्ति । इत्र बहव: विशाल वस्तुषाला सन्ते । बङ्लोर कर्नाटकाइ प्रदेषस्य रजधानी इति । अहम् क्राईस्ट विष्वविध्यालये पठामि , इह विष्वविध्यलयम् बङलोर इति प्रदेशे इव अस्ति । इयम् स्थनम् अहम् अङ्ल भाषा विषये अद्ययनम् करोमि । अहम् संस्कृतम् इति विषयम् अपि विष्वविध्यालये पठामि। इह  विषयम् मम नागलक्षमी नम्नि अध्यपिका पाठयति ।
  पूर्वे नगपूरे अहम् दीनानाथ कलाषाले अपठम् । तत्र अहम् विज्ञानशास्त्रस्य अध्ययनम् अकुर्वन् । तस्य पुर्वे अहम् भार्ती कृष्ण विध्या विहर नम्ना पाठशालायम् अपठम् । इह पाठशालायाम् अहम् दषमि कक्षायम् पर्यन्तम् अपठम् । अहम् चित्रलेखन कले निपुणम् अस्मि , बहव: प्रतियोगितायाम् परितोसषिकम् अपि अजयम् । मम चलचित्रणि अति प्रियम् अस्ति । वर्षा अति अप्रियम् मम । मम गृहे त्रय: कुक्कुर: सन्ति । अङ्ल भाषस्य सहित्यग्रन्थाम् पठनम् मम अभिरुचि अस्ति । गीतम् गयनम् अपि मम अभिरुचि । मम उत्तरभर्तीय भोजन रीति अपि प्रियम् अस्ति ।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Umabhargavi_addepalli&oldid=355495" इत्यस्माद् प्रतिप्राप्तम्