सदस्यसम्भाषणम्:2110282pranavpk/प्रयोगपृष्ठम्

दक्षिण आफ्रिका-देशः जातीय-सांस्कृतिक-वैविध्यस्य कृते प्रसिद्धः अस्ति । दक्षिण आफ्रिकादेशस्य कृष्णवर्णीयानाम् मध्ये ग्राम्यनिवासीनां पर्याप्तसंख्या बहुधा दरिद्रजीवनं यापयति । प्रायः सर्वे दक्षिण आफ्रिकादेशिनः स्वदेशीयभाषायाः अतिरिक्तं किञ्चित् प्रवीणतां यावत् आङ्ग्लभाषां वदन्ति, आङ्ग्लभाषा वाणिज्ये, शिक्षायां, सर्वकारे च लिङ्गुफ्रांकारूपेण कार्यं करोति ।दक्षिण आफ्रिकादेशे एकादश आधिकारिकभाषाः सन्ति, परन्तु अन्याः देशीभाषाः अपि लघुतरैः भाष्यन्ते समूहों, मुख्यतः खोइसन भाषाओं।

मध्यमवर्गस्य सदस्याः, ये श्वेतवर्णीयाः भारतीयाः च सन्ति किन्तु येषां पङ्क्तौ अन्येषां समूहानां वर्धमानसङ्ख्याः सन्ति, तेषां जीवनशैली पश्चिम-यूरोप-उत्तर-अमेरिका-ऑस्ट्रेलिया-न्यूजीलैण्ड-देशेषु दृश्यमानानां जनानां जीवनशैल्याः सदृशी बहुधा भवति

वर्णभेदराज्येन दक्षिण आफ्रिकादेशिनः चतुर्णां जातिसमूहानां मध्ये एकस्मिन् कानूनीरूपेण वर्गीकृताः, तथा च ते कुत्र निवसितुं शक्नुवन्ति इति निर्धारितम्, शिक्षायां, कार्यस्य अवसरेषु, जनसुविधासु, सामाजिकसम्बन्धेषु च पृथक्करणं प्रवर्तयति स्म यद्यपि एते नियमाः १९९० तमे दशके आरम्भे यावत् निरस्ताः अभवन्, तथापि वर्णभेदस्य जातिवर्गाः दक्षिण आफ्रिकासंस्कृतौ निहिताः एव सन्ति, दक्षिण आफ्रिकादेशिनः स्वयमेव, परस्परं च, चतुर्णां परिभाषितजातिसमूहानां (कृष्णवर्णीयाः, श्वेतवर्णीयाः, रङ्गिणः, तथा भारतीयाः) एकस्याः दक्षिण आफ्रिका-संस्कृतेः परिभाषां कर्तुं कठिनं कृत्वा यत् एतेषां जातिगतवर्गाणां सन्दर्भं न ददाति।

दक्षिण आफ्रिकादेशस्य सङ्गीतक्षेत्रे महती विविधता अस्ति । वर्णभेदस्य समये आफ्रिका-भाषायां वा आङ्ग्लभाषायां वा गायन्तः बहवः कृष्णवर्णीयाः संगीतकाराः ततः परं पारम्परिक-आफ्रिका-भाषासु गायितुं आरब्धवन्तः, क्वाइटो इति नामकं अद्वितीयशैलीं च विकसितवन्तः उल्लेखनीयं ब्रेण्डा फस्सी अस्ति, या स्वस्य गीतेन "वीकेण्ड् स्पेशल्" इत्यनेन प्रसिद्धिं प्राप्तवती, यत् आङ्ग्लभाषायां गायितम् आसीत् । अधिकप्रसिद्धाः पारम्परिकसङ्गीतकाराः लेडिस्मिथ् ब्ल्याक् मम्बाजो इत्येव सन्ति, यदा तु सोवेटो स्ट्रिंग् क्वार्टेट् आफ्रिकादेशस्य स्वादेन सह शास्त्रीयसङ्गीतं प्रदर्शयति । श्वेतवर्णीयः, वर्णयुक्तः च दक्षिण आफ्रिकादेशस्य गायकाः ऐतिहासिकरूपेण यूरोपीयसङ्गीतशैल्याः प्रभावं प्राप्नुवन्ति ।

दक्षिण आफ्रिकादेशस्य वास्तुकला देशस्य विशालजातीयसांस्कृतिकवैविध्यं तस्य ऐतिहासिकं औपनिवेशिककालं च प्रतिबिम्बयति । तदतिरिक्तं अन्येभ्यः दूरदेशेभ्यः प्रभावैः दक्षिण आफ्रिकादेशस्य वास्तुशिल्पदृश्यस्य विविधतायां योगदानं कृतम् अस्ति । दक्षिण आफ्रिका-समाजस्य सर्वेषु स्तरेषु नृत्यं लोकप्रियम् अस्ति, विशेषनृत्यं तस्य कलाकारानां उत्पत्तिं प्रतिनिधियति । गुम्बूट् प्रथमखनकानां कृते उत्पन्नः अद्यत्वे राष्ट्रसंस्कृतेः अभिन्नः भागः अस्ति । केप टाउनस्य विक्टोरिया एण्ड् आल्फ्रेड् वाटरफ्रण्ट् इत्यादिषु प्रमुखपर्यटनक्षेत्रेषु गुम्बूट्-प्रदर्शनानि द्रष्टुं शक्यन्ते । ज़ुलुनृत्यं पारम्परिकवेषधारिणां योद्धानां आश्चर्यजनकं तमाशा अस्ति, यत् वार्षिकरॉयलरीडनृत्यस्य समये अथवा क्वाजुलुनातालप्रान्तस्य फेजुलागेमपार्के सांस्कृतिकप्रदर्शनेषु अवलोकनं कर्तुं शक्यते

दक्षिण आफ्रिकादेशे निवसतां जातीयानां एतादृशानां बहुलतायाः सह वर्षेषु बहवः व्यञ्जनानि हस्तं परिवर्तितानि सन्ति तथा च समुदायानाम् विशेषविशेषताः घोररूपेण संरक्षिताः सन्ति। परिणामः एकः राष्ट्रियव्यञ्जनः अस्ति यः समृद्धः, विविधः अस्ति तथा च प्रतिस्पर्धात्मकप्रभावानाम् मध्ये उत्तमं सन्तुलनं प्रहरति । विशिष्टव्यञ्जनेषु दक्षिण आफ्रिकादेशस्य अनेकेषु गृहेषु सरलं मुख्यं इति व्यञ्जनं भवति, यत् मांसचटनी सह परोक्षितं मक्कापिष्टस्य दलिया अस्ति बोबोटी एकः हृदयस्पर्शी करी अस्ति यत्र पिष्टगोमांसः, अण्डस्य उपरिभागः च अस्ति। एतेषु व्यञ्जनेषु क्रीडा अवश्यमेव योजितव्या, यत्र एंटीलोप्, शुतुरमुर्गः, ग्राह इत्यादयः अधिकाः विदेशीयाः विकल्पाः च सन्ति । जलवायुः बहिः भोज्यानां कृते सम्यक् ऋणं ददाति तथा च दक्षिण आफ्रिकादेशिनः ब्राई, अथवा बारबेक्यू इत्यस्य ठोसपरम्परा स्थापितवन्तः यत् सॉसेज, गोमांसम्, शूकरमांसम् इत्यादीनि अनेकानि मांसानि मिलित्वा, विरक्तवातावरणे पाकयितुं शक्नुवन्ति। देशस्य प्रमुखनगरेषु पाकशास्त्रस्य व्याप्तिः कुडोस् च तीव्रगत्या वर्धमाना अस्ति, दक्षिण आफ्रिकादेशस्य बहवः उत्तमभोजनागाराः तेषां क्रीडायाः शीर्षस्थाने सन्ति

नलजलं पिबितुं असुरक्षितं भवति, अतः भवतः प्रवासकाले बोतलजलस्य उपरि अवलम्ब्य हिमस्य परिहारं कुर्वन्तु। विश्वस्य तृतीयः बृहत्तमः मद्यनिर्माता दक्षिण आफ्रिका स्वस्य विनो जानाति तथा च देशस्य दाखक्षेत्राणि आदर्शजलवायुतः लाभं प्राप्नुवन्ति तथा च तस्य उत्पादकानां प्रमुखविशेषज्ञतायाः लाभं प्राप्नुवन्ति। काबेर्नेट्, मेर्लोट्, पिनोट् नोयर् इत्यादीनि रक्तानि भवतः वस्तु सन्ति वा, अथवा यदि शार्डोने, मस्केटेल्, गेवुर्ज्ट्रामिनर् इत्यादीनि श्वेतवर्णानि भवतः आडम्बरं गुदगुदीयन्ते तर्हि अत्र उत्पादितं मद्यं केचन उत्तमाः सन्ति रूइबोस् चायः दक्षिण आफ्रिकादेशवासिनां मध्ये अन्यः प्रमुखः प्रियः अस्ति – एकः जडीबुटी, कैफीन-रहितः चायः, यः रेड बुश इति अपि ज्ञायते, अधिकांशस्थानीयजनैः एतत् गैलनेन पिब्यते तथा च तस्य विविधाः स्वास्थ्यलाभाः सन्ति येन अन्तर्राष्ट्रीयसमुदायस्य मध्ये एतत् दृढं प्रियं जातम्

दक्षिण आफ्रिकादेशे समृद्धा क्रीडाविरासतां वर्तते, तस्य त्रयः लोकप्रियाः सन्ति रग्बी, क्रिकेट्, फुटबॉल च । दक्षिण आफ्रिकादेशे जनाः सक्रियरूपेण स्प्रिंगबोक्स् तथा प्रोटियास् राष्ट्रियदलानां अनुसरणं कुर्वन्ति तथा च अनेकेषु सार्वजनिकप्रतिष्ठानेषु दूरदर्शनेषु क्रीडाः प्रदर्श्यन्ते

सदस्य "2110282pranavpk/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ