Thanks you have done lot of good work on main page. I wanted to put Sanskrit Learning resource both online and off line info on Main page .But I have not been able to give time to the same.If time permits you may be you can help me out.Thanks and regards

Mahitgar १७:०६, २३ फाल्गुनचैत्रे २००९ (UTC)

प्रिय भरतवर्य नमस्कारः, अहं हेमन्तः। संस्कृत विकिपीडियायां भवतः योगदानं तु प्रशंसाऽर्हम्। अहं पूर्वे अत्र किंचित् योगदानं कृतवानस्मि, परन्तु अद्यत्वे मम पार्श्वे समयः नास्ति। अतएव एतत् मम निवेदनमस्ति भवते यद् भवान् स्वसमयोपलब्धताऽनुसारेण अत्र अवश्यमेव योगदानं ददातु, येन किंचित् गतिः सदा भविष्यति। अनावश्यकानां पृष्ठानां अपाकरणं, तेषां नवागमनस्य निरोधश्चापि आवश्यकः; अन्यथा संस्कृतविकिपीडियायां अशुद्धेः अनुपातः वर्धिष्यते।

अन्ते पुनः भवन्तं स्व शुभाकांक्षाः समर्पयामि। धन्यवादः। - Hemant wikikosh ०८:००, ५ नवम्बरमासः २००९ (UTC)

Request for help, please सम्पादयतु

Dear Bharata, how are you! I wonder if you would be so kind to help translate a very short-stub version of 3-4 sentences of this article for the wonderful Sanskrit Wikipedia? Thank you very much for any advice or help you could offer. I hope to hear from you. Sincerely--Brezza del mare ०७:५५, ४ डेसेम्बरमासः २००९ (UTC)

तव अभिप्रायः सम्पादयतु

अहं अध्य राजानां विषये एकः बिंबधरः कृतवान् । तत् बिंबदरः किं सम्यक् वर्तते इत् तव अभिप्रायः ग्नातुं इच्चामि । इयमेव तत् बिंबधरः बिंबधर:महीपाल:

चन्द्रगुप्त मौर्यः तथा अशोकः एतौ महीपालौ विषये अहम् इयम् बिंबधरः प्रयुङ्तवान् । प्रणामः । --Johnxxx9 २१:१५, १६ जनवरीमासः २०१० (UTC)

Addition of copyrighted image सम्पादयतु

Dear Bharata, thank you for your contributions. An image which you uploaded Iyblogo-lowres.jpg appears to be copyrighted, and will be deleted shortly. If you have any reservations, please leave a note on my talk page. Thank you. Yes Michael?Talk ११:१९, १९ मेय् २०११ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Bharata&oldid=111570" इत्यस्माद् प्रतिप्राप्तम्