सदस्यसम्भाषणम्:Hitasha chavan/प्रयोगपृष्ठम्

पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् । सिन्धुखाततः आरब्धा भारतीया संस्कृतिः वेदकाले महता प्रमाणेन विकसिता अभवत् । बौद्धधर्मस्य उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । भारतस्य धार्मिकाणि आचरणानि, भाषाः, पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन ।हिन्दुधर्मस्य, बौद्धधर्मस्य, जैनधर्मस्य, सिख्-धर्मस्य जन्मभूमिः भारतम् । समग्रे विश्वे एव अब्रहां धर्माणाम् अनन्तरस्य स्थानम् अस्ति भारतीयधर्माणाम् । तत्रापि हिन्दुधर्मः जगति एव तृतीयः महाधर्मः । चतुर्थे स्थाने अस्ति बौद्धधर्मः । एतयोः द्वयोः धर्मयोः अनुयायिनः १.४ शतकोट्यपेक्षया अधिकाः सन्ति । भारतं विश्वे एव महान् धार्मिकवैविद्यतायाः देशः । अत्रत्यानां जनानां जीवने अद्यापि धर्मः निर्णायकं पात्रं निर्वहति । भारतस्य पमुखः धर्मः हिन्दुधर्मः । यतः अत्रत्यायाः जनसंख्यायाः ८०.४ % अपेक्षया अपि अधिकाः हिन्दुधर्मम् अनुसरन्ति । १३.४% जनाः इस्लां धर्मम् अनुसरन्ति । सिख्-जैन-बौद्धधर्माणां जनाः न केवलं भारते अपि तु विश्वस्य सर्वेषु भागेषु व्याप्ताः सन्ति । विश्वस्य अन्येषां मतानां क्रैस्त-झोराश्ट्रियन्-यहूद्य-बहायि-मतानाम् अनुयायिनः अपि अल्पप्रमणॅन सन्ति अत्रा। तहि सह नस्तिकहा आग्नवदिनहाः अपि सन्ति भारते।

अस्वमिविक्रयक्ण्डम् सम्पादयतु

नारदः - निक्षिप्तम् वा परद्रव्यम् नप्टं लब्ध्वा अपह्रत्य वा। विक्रीयते असमक्षं यत् ग्नेयो अस्वामिविक्रयः॥ मनुः -

अस्वामिना क्रुतो यस्तु क्रयो विक्रय एव वा।
अक्रुत: स तु विग्नेयो व्यवहारे यथा स्थितिः॥

मनुः- विक्रीणीते .... तः। द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात्॥ याग्नवल्क्य: - विक्रेतुर्वचनाच्छु .... विक्रयी। विक्रेतु: सन्निधो बृहस्पति: - अविनातक्रयात्क्रीतं .... मृत:। स्वामी दत्वा अर्घमूल्यं .... धनम्॥ याग्नवल्क्य: - विक्रेतुर्दर्शनाच्छुद्धि: स्वामी द्रव्यं न्रुपो दमम्। क्रेता मूल्यमवान्पोति तस्माध्यस्तस्य विक्रयी॥ कात्यायन: - अस्वामिविक्रयं दानमार्धि च विनिवर्तयत् मनुः- विक्रीणीते परस्य स्वं य: अस्वामी स्वाम्यसम्मत:। न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम्॥ [द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात्।

प्रकाशऋयत: शुद्धि: क्रेतुस्तेयं रह्:क्रयात्॥]

याग्नवल्क्य: - स्वं लभेतान्यविक्रीतं क्रेतु: दोषे प्रकाशिते। हीन्द्रोहे हीनमूल्ये वेलाहीने च तस्कर:॥ स्मृत्यन्तरे - प्रकाशं वा क्रयं कुर्यान्मूल्यं वापि समर्पयत्। मूल्यानयनकालश्र्च देयस्तत्रार्थसंख्यया॥ कात्यायन: - असमाहार्यमूमस्तु क्रयमेव वेशोधयेत्। विशोधिते क्रये राजा वक्तव्य: स न किंचन॥ प्रकाशं च क्रयं कुर्यात् साधुभि: मन्तिभि: स्वकॅ:। न तत्रान्या क्रिया प्रोक्ता दैविका न च मानुषी॥ बृहस्पति: - अन्तर्गृहे बहिर्ग्रामादुपांशु श्तयोजनात्। हीनमूल्यं भयक्रीतं विग्नेय: अस्वामिविक्रय:॥ बृहस्पति: - अविग्नाततया क्रीतं विक्रेता यत्र वा मृत:। स्वामी तदर्धे मूल्यं तु प्रगृह्रीत स्वकं धनम्॥ मरीचि: - अविग्नातविशेषत्वात् यत्र मूल्यं न लभ्यते। हानिस्तरत्र समा कल्प्या क्रेतृनाष्टिकयोर्द्वयो:॥ मनुः- विक्रीणी .... नम्। अनुपस्थापन्यमुल्ययम्ं क्रयं वाप्य्नुशोधयन्। यथभियोगम् धनिने धनं दाप्यो दनं च सः। ह्रत्ं प्रण्स्टम् यो द्रवम् परहस्तदवम्नुयथ्। अनिवेध न्रुपे दन्दचः स तु शन्वव्तिं पानान्। अपहर्यो भवेचैष सन्वयह शत्चतं धनं । निर्णवयो नपहरप्रप्तह स्यचोउरकिल्बिशम्। अनेन विधिना शास्यः कुर्वत्रस्वमिविषयं। अग्नानग्ननपुर्व तू चोरवन्दमहर्ति। द्रवव्यंस्वमिविकितम प्राप्य स्वामि तदप्नुयात । अस्वम्यनुमताःरसाधस्तच जनद्रोहः । हॆनमुल्यमेवमायाम् क्रॆनम्स्तहोशभाग्भवेत् । येतदपि काल्यनीयत्वेन ह्रुष्यथे । परं तु या मीथाक्षरयं मानविचेत्वेन उधरेयथे । मुद्रेथ मनैहे दृष्यथे । अवःयों मनु १७८ । योनपसरं १७८ । द्रव्यं ख । श्रीतद ख । ग्रतः ख । विक्रियोवीं तु यः क्रेतु भुक्तिं योगयां ना साधयेत्। स तस्मै तद्वनम् दद्यादन्यथा चोरदन्दभाक्। दथक्रेथमेधनम् तु विरोधे निष्क्रिये भवेथ् क्षेत्रं तत्ससहरुशम् दद्यदसक्तः तुश्तिमवहेत् । अनात्मेयस्य विक्रेथ गृहक्षेत्रदेक्स्य तु । क्षेत्रं तत्सदशं दद्यथ्ग मूल्यं वा क्रेथुरिच्य । असंप्रत्यपुर्वं यः क्रयधैरुपपदयेथ्। स तस्मै तद्वनं ददतः मुल्क्यं वा क्रेतुरिच्य । कामकारे तत्समम् वा क्षेत्रदिकं ददतः।अकामकरे न तत्कल्व्यहियमनमुल्यम् वा तत्सहशम् वा ददातः , न दण्डं । त्रये - आ । त्रिये - क ख। थमं - क । क - अना - क। हितानां च - ख । नुम्ल्यं वा क्रेतुरिच्य . काम - क। स्वं प्र - क। त्स्मं - क । अशकस्तुस्तिमवहत् - क। रे त - क। कृष्नये तु क्रुयपरिवर्तनयोरयं विशेषः ---- त्रये मूल्यं तत्सदसं क्षेत्रं चा ददातः । परिवर्थनयां तु ग्रुहियदिकुथम् ।

सदस्य "Hitasha chavan/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ