==

शीर्षकम् सम्पादयतु

मर्क्२००५२० [[माध्यमम्:उदाहरणम्.ogg--196.218.180.70 १८:३४, २० फेब्रुवरि २०११ (UTC)


[

[[संबंधनस्य शीर्षकम्



]]]]]

प्रिय Samskrithabharathi विकिपीडियायां भवतः स्वागतम्।,

विकिपीडिया तु एकः स्वतन्त्र-विश्वविज्ञानकोशः। अयं हि अखिलविश्ववतः योगदातृभिः रच्यते। संस्कृतम् तु एका प्राचीना समृद्धा च भाषा। प्राचीना भूत्वाऽपि भाषैषा नवीनपरिस्थितिषु अपि नूतनान् शब्दान् रचयितुं नूतनान् भावान् च व्यंजयितुं शक्ताऽस्ति। अस्मिन् क्षेत्रे संस्कृतस्य सामर्थ्यं एतावत् अस्ति यत् सर्वाः अपि प्रमुखाः भारतीयाः भाषाः नवीन शब्दान् संस्कृतात् एव ग्रह्णन्ति। भारतस्य कस्यचिदपि लेखकस्य चिन्तकस्य वा दृष्टिकोणं संस्कृतस्य प्राचीन चिन्तन-परम्परया प्रभावितम् भवति।

अतः संस्कृस्य उन्नतौ सम्पूर्ण भारतीय वाङ्मयस्य उन्नतिः भवेत्। अतएव संस्कृतस्य ज्ञानसमुद्रं सदा अद्यतनः नवीनश्च स्यात् इति कृत्वा अत्र संस्कृतविकिपीडियायां जगतः विविधक्षेत्राणां ज्ञानं संस्कृतेन लिखितुं प्रयत्नं क्रियते

विकिपीडियायां लेखन-समये यदि भवतः मनसि संस्कृत-भाषा विषये काचित् समस्या वा प्रश्नं वा आगच्छति तदा भवान् अन्यान् सदस्यान् प्रष्टुं शक्नोति।


संभाषण-पृष्ठेषु किंचिदपि लेखनात् पश्चात् स्वहस्ताक्षरान् अवश्यमेव योजयतु। तदर्थं भवान् -- ~~~~ इति लिखतु, पृष्ठस्य रक्षणपश्चात् हस्ताक्षराः स्वयमेव तत्र आगमिष्यन्ति। सहायतॆ {{helpme}} तव सम्भाषणम् स्थापयति। Vaibhav Jain ०८:२८, २३ एप्रिल् २०११ (UTC)उत्तर दें

श्रीमन्/श्रीमती नमस्ते। संस्कृत विकिपीडिया मेमास्य १८ आरभ्य मेमासस्य २५पर्यन्तम् नेपाल-सप्ताहम् प्रार्चति। यदि त्वम् नेपालसप्ताहम् प्रार्चितुं इच्छेत् तर्हि संस्कृत विकिपीडियायै नेपाल सम्बन्धाः लेखाः उचिताः कुर्याः। संस्कृत विकिपिदिये हार्दिक शुभकामनाय।