अणु रसायनशास्त्रम्

सम्पादयतु
             अणु रसायनशास्त्रः साधारण रसायनिका प्रतिक्रियेन विभिन्नः अस्ति।

साधारण रसायनिका प्रतिक्रिये नव अणु: न उत्पादन ।अतः अनु रसायनशास्त्रे नव अणुः उत्पादनम् अभवत्। अणु रसायनशास्त्राः अणुनम् परिवर्तस्य पठनम्। एतदस्मिन् कर्यस्य समये अणु प्रतिक्रिया समये परमाणु-ऊर्जा उत्सृष्ट अभवत्।

अणु-क्षय :

सम्पादयतु
 युरेनियं, रेडियम् अणुः अथितरल स्थः।एस: अणूः विभन्जेन लघु लघु अणुः उत्भवति। 

परमाणु प्रतिक्रिय: च रश्मिविकिरण

सम्पादयतु
       अनुक्षय  रश्मिविकिरण  त्रीणि अभवत्। 

संस्थापिका

सम्पादयतु
रूदर्फोर्द् १९०२ तमे वर्शे स्तापितः।
१) नियत प्रभृत - अल्फा किरन इति ज्ञातः
             २) ऋण प्रभृत- बीटा किरन इति ज्ञातः
             ३) मध्य प्रभृत  - गामा किरन इति ज्ञातः

अल्फा किरन

सम्पादयतु
      यदा अणुः आल्फ् मात्रा प्रमुञ्चति तदा अणुना घनः ४ घटकेन परिवर्तना |
      
      
 


बीटा किरन
सम्पादयतु
       यदा अणुः बीटा मात्रा प्रमुञ्चति तदा अणुना घनः न परिवर्तना। 


 
गामा किरन
सम्पादयतु
        यदा गामा रश्मिविकिरण अभवत् तदा कणः न उद्भवन्ति।
        
        
 
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Shrriramsughir&oldid=448586" इत्यस्माद् प्रतिप्राप्तम्