सम्भाजी भोसले इति मराठासाम्राज्यस्य द्वितीयः छत्रपतिः आसीत्। सः १६८१ तः १६८९ पर्यन्तं शासनं कृतवान्। सः मराठासाम्राज्यस्य संस्थापकस्य शिवाजी इत्यस्य ज्येष्ठपुत्रः आसीत् । तस्य मराठासाम्राज्यं मुगलसाम्राज्येन तथा अन्याभिः समीपस्थशक्तिभिः यथा गोवास्थेन पुर्तगालिभिः च सिद्दिभिः च मैसुरुणा अपि‌। तस्य भ्राता राजाराम १ तस्य मरणानन्तरं छत्रपतिः अभवत्।


फलकम्:उद्धरणहीन फलकम्:स्रोत कम

छत्रपती संभाजीराजे शिवाजीराजे भोसले (छत्रपती संभाजीराजे शिवाजीराजे भोसले)
छत्रपती संभाजी महाराज
मराठा साम्राज्य के दूसरे छत्रपती
शासनकालम् 20 जुलाई 1680 से 11 मार्च 1689
राज्याभिषेकः 16, जनवरी 1681 रायगड
पूर्ववर्ती छत्रपती शिवाजी महाराज
उत्तराधिकारी राजाराम छत्रपति
पति/पत्नी राणी येसुबाई
Issue
भवानी बाई
शाहू
पिता छत्रपति शिवाजी महाराज
माता राणी सईबाई
जन्म (१६५७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ५-१४)१४, १६५७[१]
पुरंदर दुर्ग, पुणे ,भारत
मृत्युः ११, १६८९(१६८९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ३-११) (आयुः ३१)
तुळापुर ,[पुणे]] ,भारत
मतम् हिन्दू

प्रारम्भिकं जीवनम् सम्पादयतु

सम्भाजी इत्यस्य जन्म पुरन्दरदुर्गे मराठाशासकस्य शिवाजी इत्यस्य तथा तस्य प्रथमपत्न्याः सयीबायी इत्यस्याः च निवासे अभवत् यस्याः मृत्युः यदा सम्भाजी द्विवर्षीयः सन् तदैव अभवत्। तस्य पालनं च तस्य पितामही जीजाबायी इत्यनया अभवत्। नववर्षीयः सम्भाजी अम्बरस्य राज्ञा जयसिंह-प्रथमेन सह राजनैतिकबन्धकरूपेण निवासार्थं प्रेषितः। तत्र सः पुरन्दरसन्धेः अनुपालनं सुनिश्चितं करोति स्म। यस्मै शिवाजी मुगलैः सह ११ जून् १६६५ तमे वर्षे हस्ताक्षरं कृतवान् आसीत्। सन्धेः सम्भाजी मुगलानां मनसबदार इति पदं प्राप। सः तस्य पितुः शिवाजी च आग्रानगरे १२ मे १६६६ तमे वर्षे मुगलसम्राजः औरङ्गजेबस्य सभां सम्प्रतस्थतुः। औरङ्गजेबः द्वयोः अपि गृहनिरोधं कृतवान् परन्तु २२ जुलै १६६६ दिनाङ्के पलायितवन्तौ। तथापि द्वयोः पक्षयोः सामञ्जस्यं जातम्,१६६६-१६७० एतस्मिन् समये सौहार्दपूर्णः सम्बन्धः च अभवत्। १६६६तः १६६८ पर्यन्तम् औरङ्गजेबः शिवाजीं राज्ञः पदवीं दत्तवान्। सम्भाजी अपि ५००० अश्वैः सह मुगलानां मानसब्दाररूपेण पुनः स्थापितः। शिवाजी तस्मिन् समये सम्भजीं सेनापतिना प्रतापरावगुजरेण सह औरंगाबादनगरे राजकुमारस्य म्वज्जमस्य सेवां कर्तुं प्रेषितवान्। राजस्वसंग्रहणार्थं बरार्-नगरे अपि सम्भाजी इत्यस्मै भूभागः प्रदत्तः आसीत् । अस्मिन् कालखण्डे शिवाजी, संभाजी च मुगलैः सह बिजापुरस्य सल्तनतस्य विरुद्धं युद्धं कृतवन्तौ ।

पाणिग्रहणम् सम्पादयतु

 
सम्भाजी स्वपुत्रेण शाह्वा सह

सम्भाजी राजनैतिकगठबन्धनाय जीवुबायी इत्यनया सह विवाहम् अकरोत्; मराठाप्रथया सा येसूबायी इति नाम गृहीतवती। जीवुबायी पिलाजिक्षीराव शिर्के इत्यस्य पुत्री आसीत्, यः एकस्य शक्तिशालिनः देशमुखस्य रावराणा सूर्यजिराव सुर्वे इति तस्य पूर्वसंरक्षकः आसीत् इत्यस्य पराजयानन्तरं शिवाजी इत्यस्य सेवायां प्रविष्टः आसीत् । अनेन विवाहेन शिवजी कोङ्कणतटमेखलायां  प्रवेशः प्राप्तः । येसूबायी इत्यस्य द्वौ बालकौ आस्ताम्, पुत्री भवानी बायी ततः शाहू नामकः पुत्रः , यः पश्चात् मराठासाम्राज्यस्य छत्रपतिः अभवत् ।

  1. GazabPost (14 मई 2017). "संभाजीराजे की मृत्यु ने मराठा साम्राज्य का इतिहास बदल डाला, ये कहानी है वीर छत्रपती शिवाजीराजे के सबसे बड़े पुत्र की". GazabPost (in Hindi). Archived from the original on 13 जनवरी 2018. आह्रियत 13 जनवरी 2018.  Unknown parameter |url-status= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=सम्भाजी&oldid=478185" इत्यस्माद् प्रतिप्राप्तम्