निर्वाचनार्तम् निवाचनयॊगः इति कषचन् प्रत्यॆकः विभागः भवति। यत्र अनॆकॆ अधिकरिनः भवन्ति । कदा कुत्र कथम् निर्वाचनम् भवॆत् मतदनम् क्रुतम् भवॆत् एतत्द अर्थम् यॆ क्रॆया कलापाः भवॆयुहु एतद् सर्वॆम् निर्वचन अयॊगस्य कार्यम् भवति ।

                 अस्माकं दॆशै अष्टादश वर्षादारभ्य  मतदनस्य यॊग्यता प्राप्यतॆ प्रजाभीः मतदान सुचिनिमानकार्यमपि निर्वाचन अयॊगः करॊति।  यत्र प्रत्यॆकॊपि नागरिकः स्वनाम तत् स्वभावचित्रम्  इतर विवरनमपि दत्वा तत्र तस्य नाम पञ्जीकरॊति  ।  एतॆषाम् नामानि निर्वाचन सूचयाम:। पञीक्रुतानि भवन्ति । तॆ यॆव मतदानम् कर्तु अर्हन्ति । मतदानम् सर्वकारम् शालाः माहाविद्यालयाः इतर सर्वकार्यभवनानि सजिक्रुतानि भवन्ति । यत्र जनानः गत्वा सूच्यनुसारं क्रमॆण पक्तॊक्स्तित्व मतदानं च कुर्वन्ति  ।
"https://sa.wikipedia.org/w/index.php?title=सम्भाषणम्:निर्वाचनम्&oldid=264859" इत्यस्माद् प्रतिप्राप्तम्
पृष्ठ "निर्वाचनम्" पर वापस जाएँ।