लॆखा निर्वाचनम् औपयारिक-निर्णयामक प्रक्रिय भवति। यः प्रजाः ऎकम् व्यक्तिम् निर्धॆश्यति। सप्तदश शतमानः तावान् पर्यन्त निर्वाचनम् क्षॆत्रॆ बहूनी परिवर्तनानि जातानि।

निर्वाचनम्
गूडपत्र-धान
गूडपत्र-धान
निर्वाचनानि विधान परिषदः विधान सबायाः लॊकसबायाः तथा अन्यत्र कालक्रमॆ सर्वकारदार संघ संस्तासु अपि निर्वाचनानि सम्भवन्ति।

ऎताद्रुश प्रजानन्तरॆ प्रजाप्रभुत्वॆ विश्वसन्ति तॆषु दॆशेषु निर्वाचनानि समूयितॆ कालॆ भविष्यन्ति। निर्वाचनानि भिन्न भिन्न स्तरॆषु प्रकल्पयन्तॆ यथा नगर इत्यादि। जनाः स्वमत्प्रदानॆन व्यक्तिम् थिन्वन्ति।

मध्यकालॆन भारतॆ तमिल्नादु राज्यॆ ताल पत्रॆषु नामानि लिखित्व म्रुन्मय भाजनॆ स्थापितानि आसित्। एनस्य नाम कुदवॊले पद्दतिः इति ज्नात्वा पुर्वम् भारतॆ बॆङाल प्रदॆश पालक गॊपालॊ नाम राजापि निर्वाचन प्रक्रिय ट्रारेव यिता आसीत्।
वॆदाकालॆपि रग्ण्यताम् यथनारथम् गणेषु निर्वाचनम् भवति।

चन्दिनि निर्वाचनार्तम् निवाचनयॊगः इति कषचन् प्रत्यॆकः विभागः भवति। यत्र अनॆकॆ अधिकरिनः भवन्ति । कदा कुत्र कथम् निर्वाचनम् भवॆत् मतदनम् क्रुतम् भवॆत् एतत्द अर्थम् यॆ क्रॆया कलापाः भवॆयुहु एतद् सर्वॆम् निर्वचन अयॊगस्य कार्यम् भवति ।

                 अस्माकं दॆशै अष्टादश वर्षादारभ्य  मतदनस्य यॊग्यता प्राप्यतॆ प्रजाभीः मतदान सुचिनिमानकार्यमपि निर्वाचन अयॊगः करॊति।  यत्र प्रत्यॆकॊपि नागरिकः स्वनाम तत् स्वभावचित्रम्  इतर विवरनमपि दत्त्वा तत्र तस्य नाम पञ्जीकरॊति  ।  एतॆषाम् नामानि निर्वाचन सूचयाम:। पञीक्रुतानि भवन्ति । तॆ यॆव मतदानम् कर्तु अर्हन्ति । मतदानम् सर्वकारम् शालाः माहाविद्यालयाः इतर सर्वकार्यभवनानि सजिक्रुतानि भवन्ति । यत्र जनानः गत्वा सूच्यनुसारं क्रमॆण पक्तॊक्स्तित्व मतदानं च कुर्वन्ति  ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=निर्वाचनम्&oldid=409365" इत्यस्माद् प्रतिप्राप्तम्