सम्भाषणम्:भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्

नामविषयकम् सम्पादयतु

भारतीय अंतरिक्ष अनुसंधान संगठन (इसरो) इति हिन्दी माध्यमेन वदन्ति । तर्हि वयं 'भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्'वक्तुं शक्नुमः किल?? कः अभिप्रायः ? इसरो इत्यस्य औपचारिकं सङ्केतस्थलम् - हिन्दीमाध्यमेन । - प्रतिमा (चर्चा) ०७:११, २५ फ़ेब्रुवरि २०१४ (UTC)

पृष्ठ "भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्" पर वापस जाएँ।