संस्कृतभाषया प्रकाश्यमामना अद्वितीया वर्णयुता मासपत्रिका [१] । सप्टेम्बर् १९९४ तमे वर्षे प्रथमसञ्चिका मुद्रिता । २०१९ तमे वर्षे पत्रिकायाः रजतमहोत्सवः अभवत् । एषा पत्रिका प्रकाशनारम्भात् परम् एकमपि मासम् अविहाय निरन्तरं प्रकाशमाना विद्यते ।

सम्भाषणसन्देशः
Anandamela Sharadiya 2002 front cover
सम्भाषणसन्देशः(Sambhāṣaṇasandeśaḥ)इति पत्रिकायाः प्रथमप्रकाशनस्य मुखपृष्ठम्
सम्पादकः जनार्दन हेगडे
प्रकाशनकालः मासिकपत्रिका
प्रसारः अन्ताराष्ट्रियस्तरः
प्रकाशकः के नारायणः
संस्थापकः जनार्दन हेगडे
आरम्भवर्षम् क्रि.श १९९४
देशः  भारतम्,
केन्द्रीकृतम् बेङ्गलूरुः
भाषा संस्कृतम्
जालस्थानम् www.sambhashanasandesha.in
ऐ एस् एस् एन् 2249-6440

इतिहासः सम्पादयतु

भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इत्युक्तदिशा आदशसहस्रात् वर्षेभ्यः संस्कृतभाषा सनातनभारतीयपरम्पराम् प्रभावयन्ती वर्तते । अनया भाषया अनेकानि काव्यानि अनेके च शास्त्रग्रन्थाः विरचिताः । किन्तु गच्छता कालेन अनवधानेन, आत्मविस्मृत्या, आङ्ग्लजनानां शिक्षणस्य प्रभावेण च जनाः संस्कृते अरुचिं प्रादर्शयन् । जनसामान्यानां व्यवहारभाषा केवलं विदुषां वाक्यार्थगोष्ठ्यामेव अवशिष्टा । जनानाम् अनादरपात्रभूताम् एतां गीर्वाणभाषां पुनरुज्जीवयितुं संस्कृतभारती सङ्घटनम् रचितम् । सङ्घटनारम्भकाले एव संस्कृतपत्रिकां प्रकाशयितुं कैश्चित् उत्साहः प्रदर्शितः । परन्तु आदौ पठितॄणां निर्माणं भवेत् इति कारणतः सम्भाषणशिबिराणि आरब्धानि । सम्भाषणशिबिरद्वारा संस्कृतपठनम् आरब्धवतां जनानां पठनाय सम्भाषणसन्देशपत्रिका १९९४ तमे वर्षे आरब्धा । जनेभ्यः संस्कृते विद्यमानं ज्ञानं संस्कृतस्य विचारांश्च जनान् प्रति प्रापयति पत्रिका ।

उद्देश्यानि सम्पादयतु

अधोविद्यमानान् उद्देशान् मनसि निधाय एषा पत्रिका आरब्धा ।

  • सरलमानकसंस्कृतेन साहित्यनिर्माणम् ।
  • भाषाभ्यासः मनोरञ्जनं च ।
  • संस्कृतस्य पठनप्रवृत्तेः संवर्धनम् ।
  • संस्कृतस्य प्रचारः ।
  • आधुनिकविषयेषु संस्कृतज्ञेभ्यः ज्ञानदानम् ।
  • संस्कृतस्य विशिष्टविचाराणाम् प्रस्तुतिः ।[२]

प्रधानविभागाः सम्पादयतु

आरम्भकालतः अपि अनेके विभागाः स्थिररूपेण एतस्यां पत्रिकायां वर्तन्ते । यथा -

  • अनूदितकथा
  • एहि हसामः
  • कथा
  • कुतुककुटी
  • गीतम्
  • ग्रन्थपरिचयः
  • चाटुचणकः
  • चित्रकथा
  • धारावाहिनी
  • निकषोपलः
  • पदरञ्जिनी
  • प्रतिस्पन्दः
  • बालमोदिनी
  • भाषापाकः
  • रूपकम्
  • लेखनम्
  • वार्ताः
  • विज्ञापिकाः
  • व्यावहारिकशब्दावली
  • सन्दर्शनम्
  • सम्पादकीयम्
  • सुयोगः
  • स्तम्भलेखः
  • स्मारं स्मारं सुखिनः स्याम[३]

विशेषाङ्कः सम्पादयतु

१९९६ तः प्रतिवर्षं विजयदशमीविशेषाङ्कः विजयदशमीकाले प्रकाश्यते [४]। २००६ तमे वर्षे भारतगौरवविशेषाङ्कः गुरूजीगोलवल्कर् जन्मशताब्दाङ्गतया प्रकाशितः आसीत् । [५]

पत्रिकाधारितानि पुस्तकानि सम्पादयतु

पत्रिकायां प्रकाशितानां लेखानाम् आधारेण कतिचन पुस्तकानि संस्कृतभारत्या प्रकाशितानि । यथा भाषापकः (त्रयः भागाः, भाषाशुद्धिसम्बद्धानां लेखानां सङ्ग्रहः)[६], आश्रमं परितः (पत्रिकायां प्रकाशिता धारावाहिनी)[७] इत्यादयः पुस्तकरूपेण प्रकाशिताः ।

पुरस्काराः सम्पादयतु

पत्रिकायाः कृते नागपुरस्थेन कविकुलगुरुकालिदासविश्वविद्यालयेन प्रशस्तिः दत्ता वर्तते[उद्धरणं वाञ्छितम्]

इतराणि कार्याणि सम्पादयतु

सम्भाषणसन्देशन्यासः पत्रिकाप्रकाशनेन सह इतराणि कार्याणि अपि करोति । यथा भाषापाकपरीक्षा [८], लेखकानुवादकवर्गः[९]इत्यादीन् चालयति ।

उल्लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सम्भाषणसन्देशः&oldid=464683" इत्यस्माद् प्रतिप्राप्तम्