सुमुखी।

प्रतिचरणम् अक्षरसङ्ख्या ११

नजजलगैर्गदिता सुमुखी। –केदारभट्टकृत वृत्तरत्नाकर:३.३३

।।। ।ऽ। ।ऽ। ।ऽ

न ज ज ल ग।

यति: पञ्चभि: षड्भि: च।

उदाहरणम् - हतबलधर्ममधर्मबलं, त्वहमवलोक्य सृजामि सदा। सदवनदुष्टवधाय सखे, रचयितुमेव च धर्ममतम् ॥

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सुमुखी&oldid=409015" इत्यस्माद् प्रतिप्राप्तम्