संस्कृत भाषायाम् स्फटीयन् , इदानीम् पदस्य आङ्ल भाषायाः समानह 'aluminium' इति |

स्फटीयन्, एकम् प्रमुखम् रासायनिक पदार्थम् अस्ति | स्फटीयन् रासायनिक पदार्थ पीटिकायाम् ३ कल्पे १३ समूहे भवति |

एतत् पदार्थस्य परमाणु-क्रमाङ्कम् "१३" अस्ति |

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=स्फटीयन्&oldid=463578" इत्यस्माद् प्रतिप्राप्तम्