आमुख: सम्पादयतु

हर्बर्ट् स्पेन्सर् (२७ एप्रिल १८२० – ८ दिसम्बर १९०३) दार्शनिकः, मनोवैज्ञानिकः, जीवविज्ञानी, समाजशास्त्रज्ञः, मानवशास्त्रज्ञः च इति रूपेण सक्रियः आङ्ग्लबहुगणितज्ञः आसीत् । स्पेन्सर् इत्यनेन "सर्वाइवल आफ् द फिटेस्ट्" इति व्यञ्जनस्य उत्पत्तिः अभवत्, यत् सः चार्ल्स डार्विनस्य १८५९ तमे वर्षे प्रकाशितं पुस्तकं प्रजातीनां उत्पत्तिविषये इति पठित्वा जीव विज्ञान के सिद्धान्त (१८६४) इति ग्रन्थे निर्मितवान् एतत् पदं प्राकृतिकचयनस्य दृढतया सूचयति, तथापि स्पेन्सर् विकासं समाजशास्त्रस्य नीतिशास्त्रस्य च क्षेत्रेषु विस्तारं दृष्टवान् अतः सः लामार्कवादस्य अपि समर्थनं कृतवान् ।

 
हर्बर्ट स्पेन्सरः

स्पेन्सर् इत्यनेन भौतिकजगतः, जैविकजीवानां, मानवमनसः, मानवसंस्कृतेः समाजानां च प्रगतिशीलविकासः इति विकासस्य सर्वव्यापी अवधारणा विकसिता बहुगणितशास्त्रज्ञत्वेन सः नैतिकता, धर्मः, मानवशास्त्रं, अर्थशास्त्रं, राजनैतिकसिद्धान्तः, दर्शनं, साहित्यं, खगोलशास्त्रं, जीवविज्ञानं, समाजशास्त्रं, मनोविज्ञानं च इत्यादिषु विस्तृतविषयेषु योगदानं दत्तवान् जीवनकाले सः मुख्यतया आङ्ग्लभाषिषु शैक्षणिकक्षेत्रे प्रचण्डं अधिकारं प्राप्तवान् ।

प्रारम्भिक जीवन एवं शिक्षा : सम्पादयतु

हर्बर्ट स्पेन्सरः
जन्म

२७ अप्रैल १८२०

डर्बी, डर्बीशायर, इङ्ग्लैण्ड
मृत्युः

८ दिसम्बर १९०३ (आयु ८३) २.

ब्राइटन्, ससेक्स, इङ्ग्लैण्ड
युगम् १९ शताब्द्याः दर्शनम्
Notable work

सामाजिक डार्विनवाद योग्यतमस्य जीवितत्वं सामाजिक जीव समानस्वतन्त्रतायाः नियमः

विकल्पो नास्ति

स्पेन्सर् इत्यस्य जन्म इङ्ग्लैण्ड्-देशस्य डर्बी-नगरे १८२० तमे वर्षे एप्रिल-मासस्य २७ दिनाङ्के विलियम-जार्ज-स्पेन्सर्-इत्यस्य पुत्रः अभवत् । स्पेन्सरस्य पिता धार्मिकविरोधी आसीत् यः मेथोडिज्म-धर्मात् क्वेकर-धर्मं प्रति प्रस्थितवान्, यः च स्वपुत्राय सर्वविध-अधिकार-विरोधं प्रसारितवान् इव दृश्यते सः जोहान हेनरिच् पेस्टालोज्जी इत्यस्य प्रगतिशीलशिक्षणपद्धत्या स्थापितं विद्यालयं चालितवान् तथा च डर्बी दार्शनिकसङ्घस्य सचिवरूपेण अपि कार्यं कृतवान्, यस्य वैज्ञानिकसमाजस्य स्थापना १७८३ तमे वर्षे चार्ल्स डार्विनस्य पितामहः इरास्मस् डार्विन इत्यनेन कृता आसीत्।

स्पेन्सरः स्वपित्रा अनुभवजन्यविज्ञानस्य विषये शिक्षितः, यदा तु डर्बी-दार्शनिकसङ्घस्य सदस्यैः जैविकविकासस्य पूर्व-डार्विन-अवधारणानां, विशेषतः इरास्मस् डार्विनस्य, जीन्-बैप्टिस्ट्-लामार्कस्य च अवधारणानां परिचयः कृतः तस्य मातुलः बाथ-नगरस्य समीपे हिण्टन्-चार्टरहाउस्-नगरस्य विकारः रेवरेण्ड्-थोमस-स्पेन्सर्-इत्यनेन स्पेन्सर्-महोदयस्य सीमित-औपचारिक-शिक्षां सम्पन्नं कृत्वा, तस्मै किञ्चित् गणितं भौतिकशास्त्रं च शिक्षयित्वा, पर्याप्तं लैटिन-भाषां च शिक्षयित्वा यत् सः केषाञ्चन सुलभग्रन्थानां अनुवादं कर्तुं समर्थः अभवत् थोमस स्पेन्सर् अपि स्वस्य भ्रातुः उपरि स्वस्य दृढं मुक्तव्यापारं, राज्यवादविरोधिराजनैतिकदृष्टिकोणान् अपि अङ्कितवान् । अन्यथा स्पेन्सर् एकः स्वशिक्षकः आसीत् यः स्वस्य अधिकांशं ज्ञानं संकीर्णकेन्द्रितपठनात्, मित्रैः परिचितैः च सह वार्तालापात् च प्राप्तवान्।

सिंथेटिक दर्शनशास्त्र का सिद्धान्त: सम्पादयतु

स्पेन्सरस्य सिन्थेटिक दर्शनस्य उद्देश्यं एकं व्यापकं रूपरेखां प्रदातुं आसीत् यत् जीवविज्ञानात् समाजशास्त्रपर्यन्तं ज्ञानस्य सर्वान् रूपान् विकासस्य सिद्धान्तानां अन्तर्गतं एकीकृत्य स्थापयति स्म स्पेन्सरस्य संश्लेषितदर्शनं जीवविज्ञानं, मनोविज्ञानं, समाजशास्त्रं, नीतिशास्त्रं च इत्यादीनां विविधविषयाणां भव्यसंश्लेषणरूपेण अवगन्तुं शक्यते । तस्य मूलं विकासवादीसिद्धान्तस्य विशेषतः चार्ल्स डार्विनस्य प्राकृतिकचयनसिद्धान्तस्य मानवसमाजस्य संस्कृतिस्य च सर्वेषु पक्षेषु अनुप्रयोगः आसीत् । स्पेन्सरस्य कृत्रिमदर्शनस्य १९ शताब्द्याः अन्ते २० शताब्द्याः आरम्भे च बौद्धिकपरिदृश्ये गहनः प्रभावः आसीत् । तस्य विचाराणां विषये बहुधा विमर्शः, चर्चा च अभवत्, येन समाजशास्त्रम्, मानवशास्त्रम्, राजनीतिशास्त्रम् इत्यादीनां विषयाणां विकासः अभवत् । एतासां आलोचनानां अभावेऽपि हर्बर्ट् स्पेन्सरस्य कृत्रिमदर्शनं विचारानाम् इतिहासे महत्त्वपूर्णं स्थलचिह्नं वर्तते, यत्र ज्ञानस्य विभिन्नक्षेत्राणां परस्परसम्बद्धतां, मानवसमाजस्य संस्कृतिस्य च अस्माकं अवगमनाय विकासवादीसिद्धान्तस्य स्थायिसान्दर्भिकता च प्रकाशयति।

विकासस्य सिद्धान्तः सम्पादयतु

हर्बर्ट् स्पेन्सरस्य विकाससिद्धान्तः, यः स्पेन्सरियनविकासः इति अपि ज्ञायते, सः एकः व्यापकः रूपरेखा आसीत् यस्य उद्देश्यं ब्रह्माण्डस्य, जीवनस्य, समाजस्य च विकासस्य व्याख्यानम् आसीत् चार्ल्स डार्विनस्य विचारैः प्रभावितः स्पेन्सर् इत्यस्य मतं आसीत् यत् विकासः एकः सार्वत्रिकः प्रक्रिया अस्ति या जैविकजीवेषु, समाजेषु, संस्कृतिषु, ब्रह्माण्डेषु अपि प्रवर्तते सः तर्कयति स्म यत् जीवानां विकासः प्राकृतिकचयनद्वारा भवति, येन कालान्तरे अधिकजटिलविशेषजीवरूपाणां क्रमिकविकासः अभवत् । सामाजिकक्षेत्रे स्पेन्सरः एतान् सिद्धान्तान् मानवसमाजेषु प्रयुक्तवान्, समाजाः सरलसजातीयरूपात् अधिकजटिलविभेदितरूपेषु विकसिताः इति तर्कयन् तस्य सिद्धान्तस्य १९ शताब्द्याः २० शताब्द्याः आरम्भे च बौद्धिकपरिदृश्ये गहनः प्रभावः अभवत्, जीवविज्ञानम्, मानवशास्त्रम्, समाजशास्त्रम्, मनोविज्ञानम्, राजनैतिकसिद्धान्तः इत्यादीनां क्षेत्राणां प्रभावः अभवत् परन्तु स्पेन्सरस्य विचारानां अतिसरलीकरणस्य, सामाजिकवैषम्यस्य अन्यायस्य च सम्भाव्यं औचित्यस्य च आलोचना कृता अस्ति । एतासां आलोचनानां अभावेऽपि स्पेन्सरस्य सिद्धान्तः प्राकृतिकजगत् अस्माकं अवगमने तस्य अन्तः अस्माकं स्थानं च महत्त्वपूर्णं योगदानं वर्तते ।

नीतिशास्त्रस्य सिद्धान्तः सम्पादयतु

हर्बर्ट् स्पेन्सरस्य नैतिकसिद्धान्तः तस्य व्यापकदार्शनिकरूपरेखायाः निकटतया सम्बद्धः अस्ति, यत् "संश्लेषणदर्शनम्" इति नाम्ना प्रसिद्धम् अस्ति । स्पेन्सर् स्वस्य नैतिकलेखनेषु विकासस्य सिद्धान्तान् मानवव्यवहारस्य नैतिकतायां च प्रयोक्तुं प्रयतितवान्, नैतिकमान्यताः मूल्यानि च विकासप्रक्रियाणां उत्पादरूपेण अवगन्तुं शक्यन्ते इति तर्कयन्।

स्पेन्सरस्य नैतिकसिद्धान्तस्य केन्द्रे "विकासात्मकनीतिशास्त्रस्य" विचारः अस्ति, यः नैतिकसिद्धान्ताः नैतिकमूल्यानि च परिवर्तनशीलसामाजिकपर्यावरणस्थितीनां प्रतिक्रियारूपेण कालान्तरेण विकसिताः भवन्ति इति प्रतिपादयति स्पेन्सर् इत्यस्य मतं आसीत् यत् मानवसमाजस्य अन्येषां पक्षानाम् इव नैतिकता अपि प्राकृतिकचयनप्रक्रियायाः माध्यमेन विकसिता अस्ति, येषु नैतिकसंहिताः सामाजिकसङ्गतिं व्यक्तिगतकल्याणं च सर्वोत्तमरूपेण प्रवर्धयन्ति, तेषां संरक्षणं प्रसारणं च कृतम्. स्पेन्सरस्य एकः प्रमुखः नैतिकसिद्धान्तः "न्यायः" इति अवधारणा अस्ति, या मानवसमाजस्य मौलिकः इति सः मन्यते स्म । स्पेन्सर् इत्यस्य मतं यत् सामाजिकसमूहेषु व्यक्तिषु सहकार्यस्य, परस्परसम्मानस्य च आवश्यकतायाः परिणामेण न्यायः उद्भूतः । सामाजिकसौहार्दं निर्वाहयितुम् समग्रसमाजस्य कल्याणं च सुनिश्चित्य प्रामाणिकता, अखण्डता, निष्पक्षता इत्यादयः नैतिकसिद्धान्ताः अत्यावश्यकाः इति सः मन्यते स्म।

स्पेन्सरस्य नैतिकसिद्धान्ते व्यक्तिगतस्वतन्त्रतायाः स्वायत्ततायाः च महत्त्वे अपि बलं दत्तम् । सः मन्यते स्म यत् व्यक्तिः स्वहितं लक्ष्यं च साधयितुं स्वतन्त्राः भवेयुः, यावत् ते परस्य अधिकारेषु स्वतन्त्रतासु च बाधां न कुर्वन्ति स्पेन्सर् व्यक्तिगतकार्येषु सीमितसरकारीहस्तक्षेपस्य प्रबलः पक्षधरः आसीत्, तस्य तर्कः आसीत् यत् व्यक्तिभ्यः स्वस्य नैतिकसंहिताविकासाय, स्वसिद्धान्तानुसारं जीवितुं च अनुमतिः दातव्या इति. समग्रतया हर्बर्ट् स्पेन्सरस्य नैतिकसिद्धान्तः नैतिकतायाः मूल्यानि च ईश्वरीयप्रकाशनस्य अथवा अमूर्ततर्कस्य अपेक्षया विकासप्रक्रियाणां उत्पादरूपेण दृष्ट्वा प्राकृतिकसिद्धान्तेषु नैतिकतायाः भूमिं स्थापयितुं प्रयत्नस्य प्रतिनिधित्वं करोति यद्यपि स्पेन्सरस्य विचाराः विकासस्य किञ्चित् सरलदृष्टिकोणस्य उपरि निर्भरतां सामाजिकवैषम्यं न्याय्यं कर्तुं तेषां क्षमतायाः च आलोचनां कृतवन्तः तथापि तस्य कार्यं नीतिशास्त्रस्य नैतिकदर्शनस्य च क्षेत्रे महत्त्वपूर्णं योगदानं वर्तते।

अज्ञेयवादस्य सिद्धान्तः सम्पादयतु

विक्टोरिया-धर्मस्य जनानां मध्ये स्पेन्सरस्य प्रतिष्ठा तस्य अज्ञेयवादस्य बहु ऋणी आसीत् । सः धर्मशास्त्रं 'पुण्यधर्मस्य अधर्मस्य' प्रतिनिधित्वं करोति इति निराकृतवान् । पारम्परिकधर्मस्य निराकरणात् सः बहु कुख्यातिं प्राप्तुं अर्हति स्म, नास्तिकतावादस्य, भौतिकवादस्य च वकालतम् इति कथयन् धार्मिकचिन्तकैः बहुधा निन्दितः आसीत् तथापि थोमस हेनरी हक्सले इत्यस्य विपरीतम्, यस्य अज्ञेयवादः 'विश्वासस्य अक्षम्यपापम्' (एड्रियन डेसमण्ड् इत्यस्य वाक्ये) इति उग्रवादी पंथः आसीत्, स्पेन्सर् इत्यनेन आग्रहः कृतः यत् सः विज्ञानस्य नामधेयेन धर्मस्य क्षतिं कर्तुं न चिन्तयति, अपितु क तयोः मेलनं । निम्नलिखित तर्कः तस्य प्रथमसिद्धान्तानां प्रथमभागस्य सारांशः अस्ति।

धार्मिकप्रत्ययात् वा विज्ञानात् वा आरभ्य अन्ततः वयं कतिपयान् अपरिहार्यान् किन्तु अक्षरशः अचिन्त्यसंकल्पनान् स्वीकुर्वितुं प्रेरिताः भवेम इति स्पेन्सरः तर्कयति स्म वयं कस्यचित् प्रजापतिस्य विषये वा अस्माकं घटनानुभवस्य अन्तर्निहितस्य उपस्तरस्य विषये वा चिन्तिताः स्मः, तस्य कोऽपि परिकल्पना वयं न कल्पयितुं शक्नुमः । अतः स्पेन्सरः निष्कर्षं गतवान् यत् धर्मः विज्ञानं च परमसत्ये सहमतौ यत् मानवबोधः केवलं 'सापेक्षिक' ज्ञानं समर्थः अस्ति । मनुष्यस्य मनसः निहितसीमायाः कारणात् केवलं घटनाज्ञानं प्राप्तुं शक्यते, न तु वास्तविकतायाः ('निरपेक्षस्य') अन्तर्निहितघटनानां अतः विज्ञानं धर्मं च 'सर्वतथ्येषु अत्यन्तं निश्चितं यत् जगत् अस्मान् प्रति यत् शक्तिं प्रकटयति सा सर्वथा अविवेकी इति' इति स्वीकारणीयम्। सः एतां जागरूकताम् 'अज्ञातस्य' इति आह्वयत् तथा च सः अज्ञातस्य पूजां सकारात्मकं विश्वासं भवितुं समर्थं प्रस्तुतवान् यत् पारम्परिकधर्मस्य स्थाने भवितुं शक्नोति। ननु सः चिन्तितवान् यत् अज्ञातः धर्मस्य विकासस्य अन्तिमपदं प्रतिनिधियति, तस्य अन्तिममानवरूपस्य अवशेषाणां अन्तिमनिराकरणम्।

सामाजिक डार्विनवादस्य सिद्धान्तः सम्पादयतु

हर्बर्ट् स्पेन्सरस्य सामाजिकडार्विनवादस्य सिद्धान्तः चार्ल्स डार्विनस्य प्राकृतिकचयनसिद्धान्तस्य मानवसमाजस्य संस्कृतियाश्च अनुप्रयोगः अस्ति । स्पेन्सर् इत्यनेन "सर्वाइवल आफ् द फिटेस्ट्" इति वाक्यं निर्मितम्, यत् न केवलं जैविकजीवानां अपितु समाजस्य अन्तः सामाजिकसमूहानां व्यक्तिनां च कृते अपि प्रवर्तते इति तस्य मतम् स्पेन्सरस्य सामाजिकडार्विनवादस्य केन्द्रे एषः विचारः अस्ति यत् मानवसमाजाः प्राकृतिकचयनप्रक्रियायाः माध्यमेन विकसिताः भवन्ति, यत्र अत्यन्तं योग्याः अनुकूलाः च समाजाः अथवा व्यक्तिः जीविताः समृद्धाः च भवन्ति, अन्ये तु क्षीणाः भवन्ति, नष्टाः च भवन्ति स्पेन्सर् इत्यस्य मतं यत् एषा प्रक्रिया मानवविकासस्य स्वाभाविकः लाभप्रदः च भागः अस्ति, येन कालान्तरे समाजस्य उन्नतिः अभवत् ।

स्पेन्सरस्य सामाजिकडार्विनवादस्य सामाजिकराजनैतिकचिन्तनस्य कृते अनेकाः प्रमुखाः प्रभावाः आसन् । प्रथमं तया सूचितं यत् सामाजिकप्रगतिः स्पर्धायाः संघर्षेण च चालिता भवति, दुःखस्य निवारणाय अथवा अल्पभाग्यानां साहाय्यं कर्तुं प्रयत्नाः अस्याः स्वाभाविकप्रक्रियायाः बाधां कर्तुं शक्नुवन्ति इति स्पेन्सर् इत्यस्य मतं आसीत् यत् सामाजिकसुधारः न्यूनतमः भवेत्, यतः प्राकृतिकव्यवस्थायां हस्तक्षेपः समाजस्य क्षयः भवितुम् अर्हति । द्वितीयं, स्पेन्सरस्य सामाजिकडार्विनवादः विद्यमानसामाजिकपदानुक्रमानाम् असमानतानां च औचित्यं कृतवान् । स्पेन्सर् इत्यस्य मतं यत् धनिनः, शक्तिशालिनः च समाजस्य सर्वाधिकं योग्याः, समर्थाः च सदस्याः सन्ति, तेषां सफलता च तेषां श्रेष्ठक्षमतायाः, प्रयत्नस्य च परिणामः इति धनस्य पुनर्वितरणस्य सामाजिकसमानतायाः प्रवर्धनस्य वा प्रयत्नाः समाजस्य स्वाभाविकव्यवस्थायाः विरुद्धं गच्छन्ति इति कारणेन भ्रान्ताः इति सः मन्यते स्म ।

स्पेन्सरस्य सामाजिकडार्विनवादस्य आलोचकाः तर्कयन्ति यत् एषा दोषपूर्णा खतरनाका च विचारधारा अस्ति यस्य उपयोगेन शोषणं, असमानतां, उत्पीडनं च न्याय्यं कर्तुं शक्यते तेषां दर्शितं यत् स्पेन्सरस्य विकासस्य दृष्टिकोणः सिद्धतां प्रति रेखीयप्रगतिः इति अतिसरलः अस्ति, तस्य विचाराः मानवविकासे सहकार्यस्य परस्परसाहाय्यस्य च भूमिकां उपेक्षन्ते इति।

प्रभावः सम्पादयतु

सामान्यराजनैतिकचिन्तने, साहित्ये, समाजे च हर्बर्ट् स्पेन्सरस्य प्रभावः गहनः आसीत्, यः स्वसमयात् बहु परं वादविवादानाम्, विचाराणां च आकारं दत्तवान् । सीमितसरकारीहस्तक्षेपस्य, व्यक्तिगतस्वतन्त्रतायाः च वकालतया शास्त्रीयउदारवादस्य, मुक्तिवादस्य च स्वरूपनिर्माणे साहाय्यं कृतम् । साहित्ये जार्ज बर्नार्ड शौ, एच्.जी.वेल्स इत्यादयः लेखकाः तस्य विचारैः प्रभाविताः भूत्वा तान् स्वग्रन्थेषु समावेशितवन्तः । परन्तु स्पेन्सरस्य सामाजिकडार्विनवादस्य सिद्धान्तः प्रभावशालिनः अपि विवादास्पदः आसीत्, यतः साम्राज्यवादस्य, सुजननशास्त्रस्य, समाजकल्याणकार्यक्रमस्य विरोधस्य च औचित्यं दर्शयितुं तस्य उपयोगः कृतः अस्य अभावेऽपि समाजशास्त्रादिक्षेत्रेषु स्पेन्सरस्य प्रभावः महत्त्वपूर्णः आसीत्, येन एमिल डुर्केम्, मैक्स वेबर इत्यादीनां प्रारम्भिकानां समाजशास्त्रज्ञानाम् आधारः स्थापितः । समग्रतया स्पेन्सरस्य विचारेषु बहसः चर्चा च निरन्तरं भवति, येन बौद्धिकचिन्तने समाजे च तस्य कार्यस्य स्थायिप्रभावः प्रकाशितः।

परवर्ती जीवन सम्पादयतु

स्पेन्सरस्य जीवनस्य अन्तिमदशकेषु वर्धमानः मोहः, एकान्तता च आसीत् । सः कदापि विवाहं न कृतवान्, १८५५ तमे वर्षे अनन्तरं आजीवनं हाइपोकॉन्ड्रियारोगी आसीत् यः तस्मिन् समये कोऽपि वैद्यः निदानं कर्तुं न शक्नोति इति वेदना-रोगाणां अनन्तं शिकायतुं शक्नोति स्म १८९० तमे वर्षे तस्य पाठकवर्गः तं परित्यक्तुं आरब्धवान् यदा तस्य बहवः निकटतममित्राः मृताः आसन् तथा च सः स्वस्य दार्शनिकव्यवस्थायाः केन्द्रं कृतवान् इति प्रगतेः आत्मविश्वासयुक्ते विश्वासे शङ्कितः आसीत् तस्य परवर्ती वर्षाणि अपि तानि आसन् येषु तस्य राजनैतिकदृष्टिकोणाः अधिकाधिकं रूढिवादीः अभवन् । यत्र सामाजिकसांख्यिकीयशास्त्रं एकस्य कट्टरप्रजातन्त्रस्य कार्यं आसीत् यः महिलानां कृते (बालानां कृते अपि) मतदानं, अभिजातवर्गस्य शक्तिं भङ्गयितुं भूमिस्य राष्ट्रियीकरणे च विश्वासं करोति स्म, तत्र १८८० तमे दशके सः महिलामताधिकारस्य कट्टरविरोधी अभवत् तथा च विलियम इवार्ट ग्लैडस्टोन् इत्यस्य प्रशासनस्य अन्तः तत्त्वानां (यथा सर विलियम हार्कोर्ट्) 'समाजवादस्य' प्रति प्रवाहः इति दृष्टस्य विरुद्धं लिबर्टी एण्ड् प्रॉपर्टी डिफेन्स लीग् इत्यस्य भूस्वामिभिः सह साधारणं कारणं कृतवान् – बहुधा स्वयं ग्लैडस्टोन् इत्यस्य मतानाम् विरुद्धम् स्पेन्सरस्य अस्य कालस्य राजनैतिकदृष्टिकोणाः तस्य प्रसिद्धतमस्य ग्रन्थस्य द मेन् वर्सस् द स्टेट् इति ग्रन्थे व्यक्ताः । स्पेन्सरस्य वर्धमानस्य रूढिवादस्य अपवादः आसीत् यत् सः आजीवनं साम्राज्यवादस्य सैन्यवादस्य च प्रखरविरोधी एव अभवत् । बोयर-युद्धस्य तस्य आलोचना विशेषतया तीक्ष्णा आसीत्, तस्य कारणेन ब्रिटेन-देशे तस्य लोकप्रियतायाः क्षयः अभवत् । १८८३ तमे वर्षे अमेरिकनदार्शनिकसङ्घस्य सदस्यत्वेन निर्वाचितः ।

मृत्युः विरासतः च सम्पादयतु

१९०२ तमे वर्षे मृत्योः किञ्चित्कालपूर्वं स्पेन्सर् साहित्यस्य नोबेल्पुरस्काराय नामाङ्कितः, यत् जर्मन-देशस्य थियोडर् मोम्सेन्-पुरस्काराय नियुक्तम् । सः जीवनपर्यन्तं लेखनं निरन्तरं कृतवान्, परवर्तीषु वर्षेषु प्रायः आज्ञापत्रेण, यावत् ८३ वर्षे दुर्बलस्वास्थ्यस्य कारणेन मृतः अभवत् ।तस्य भस्म लण्डन्-नगरस्य हाईगेट्-श्मशानस्य पूर्वदिशि कार्ल-मार्क्स-समाधि-मुखे अन्त्येष्टितः अस्ति स्पेन्सरस्य अन्त्येष्टौ भारतीयराष्ट्रवादीनेता श्यामजीकृष्णवर्मा स्पेन्सरस्य कार्यस्य च श्रद्धांजलिरूपेण आक्सफोर्डविश्वविद्यालये व्याख्यानपदस्य स्थापनायै १,००० पाउण्ड्-रूप्यकदानस्य घोषणां कृतवान्।

सन्दर्भाः सम्पादयतु

  1. https://en.wikipedia.org/wiki/Herbert_Spencer
  2. https://www.britannica.com/biography/Herbert-Spencer
  3. https://iep.utm.edu/spencer/
  4. https://plato.stanford.edu/entries/spencer/
  5. https://www.frontiersin.org/articles/10.3389/fsoc.2019.00077/full
"https://sa.wikipedia.org/w/index.php?title=हर्बर्ट्_स्पेन्सर्&oldid=485381" इत्यस्माद् प्रतिप्राप्तम्