हल्द्वानी

उत्तराखण्डस्य नगरः

भारतदेशे किञ्चन राज्यम् अस्ति उत्तराखण्डराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति नैनितालमण्डलम्। यत्र स्थितः हल्द्वानी। एषा उत्तराखण्डस्य तृतीया बृहती नगरी वर्तते।

हल्द्वानी
नगरम्
Skyline of हल्द्वानी
देशः भारतम्
राज्यम् उत्तराखण्डराज्यम्
मण्डलम् नैनिताल्
Area
 • नगरम् ४४.११ km
Elevation
४२४ m
Population
 (2011)[१]
 • नगरम् १,५६,०७८
 • Metro
२,३२,०९५
भाषाः
 • अधिकृताः हिन्दी, संस्कृत
 • अन्य कुमाँऊनी, पञ्जाबी
Time zone UTC+ ५:३० (IST)
पिन्
२६३१३९
दूरभाष कूट +९१ - ५९४२
Vehicle registration यू के ०४
Website nainital.nic.in

भौगोलिकावस्थितिः सम्पादयतु

हल्द्वानी नगरी पूर्वदिशि २९°१२′ उत्तरगोलार्धे तथा ७९°३०′ पूर्वद्राघिमांशे विद्यते। इयं नगरी उत्तराखण्डस्य-नैनितालमण्डले भाभर क्षेत्र मध्ये अवस्थिता अस्ति। समुद्रपृष्ठतः हल्द्वानीयाः औन्नत्यं ४२४ मिटर् पर्यन्तम् भवति।

मार्गाः सम्पादयतु

विमानमार्गः सम्पादयतु

पंतनगर विमानस्थानकं नगरात् २८ कि.मी. दूरे अस्ति । देहरादून, देहली च पंतनगराय वायुयानानि सन्ति ।

धूमशकटमार्गः सम्पादयतु

भारतस्य, उत्तराखण्डराज्यस्य च अन्यभागेभ्यः हल्द्वानीनगराय धूमशकटयानानि सन्ति । मुख्यतः देहली-बरेली-देहरादून-टनकपुर-हरिद्वार-जयपुरादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भूमार्गः सम्पादयतु

हल्द्वानी कुमाऊंविभागस्य प्रवेशद्वारः कथयते। कुमाऊँविभागस्य सम्पूर्ण नगरात हल्द्वानीनगराय 'बस'यानानि सन्ति। भारतस्य, उत्तराखण्डराज्यस्य च अन्यभागेभ्यः च हल्द्वानीनगराय 'बस'यानानि सन्ति। मुख्यतः देहली-बरेली-मुरादाबाद्-चण्डीगढ-आगरा-जयपुरादिनगरेभ्यः 'बस'यानानि सन्ति ।

सन्दर्भ सम्पादयतु

  1. "Haldwani and Kathgodam City Population Census 2011 | Uttarakhand". www.census2011.co.in. आह्रियत 4 July 2017. 
"https://sa.wikipedia.org/w/index.php?title=हल्द्वानी&oldid=435089" इत्यस्माद् प्रतिप्राप्तम्