बुद्धिर्ज्ञानमसम्मोहः...

(१०.४ बुद्धिर्ज्ञानमसम्मोहः.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः सम्पादयतु

बुद्धिः ज्ञानम् सम्मोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवः अभावो भयं च अभयम् एव च ॥ ४ ॥

अन्वयः सम्पादयतु

आग्रिमे श्लोके दत्तं वर्तते ।

शब्दार्थः सम्पादयतु

आग्रिमे श्लोके दत्तं वर्तते ।

अर्थः सम्पादयतु

आग्रिमे श्लोके दत्तं वर्तते ।

रामानुजभाष्यम् सम्पादयतु

आग्रिमे श्लोके दत्तं वर्तते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु