यदा भूतपृथग्भावम्...

(१३.३० यदा भूतपृथग्भावं…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३० ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य त्रिंशत्तमः(३०) श्लोकः ।

पदच्छेदः सम्पादयतु

यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति ततः एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३० ॥

अन्वयः सम्पादयतु

यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति ततः एव च तदा विस्तारं ब्रह्म सम्पद्यते ।

शब्दार्थः सम्पादयतु

भूतपृथग्भावम् = भूतभेदम्
एकस्थम् = एकत्र वर्तमानम्
अनुपश्यति = सम्यक् पश्यति
विस्तारम् = विकासम्
ब्रह्म = परमात्मा
सम्पद्यते = सम्भवति ।

अर्थः सम्पादयतु

यदा पुरुषः भिन्नत्वेन दृश्यमानान् स्थावरजमान् सर्वान् प्रलयकाले एकस्यामेव प्रकृतौ भवन्तीति पर्यालोचयति, यदा च सृष्टिकाले पुनः तस्या एव प्रकृतेः एते भिन्नाः स्थावरजमाः सम्भवन्ति इत्यपि पर्यालोचयति तदा स अहं प्रकृतितोऽतिरिक्तः इति जानन् ब्रह्मत्वं प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु



सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=यदा_भूतपृथग्भावम्...&oldid=432031" इत्यस्माद् प्रतिप्राप्तम्