दातव्यमिति यद्दानं...

(१७.२० दातव्यमिति यत् इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ २० ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य विंशतितमः(२०) श्लोकः ।

पदच्छेदः सम्पादयतु

दातव्यम् इति यत् दानं दीयते अनुपकारिणे देशे काले च पात्रे च तत् दानं सात्त्विकं स्मृतम् ॥ २० ॥

अन्वयः सम्पादयतु

देशे काले च पात्रे च दातव्यम् इति अनुपकारिणे यत् दानं दीयते तत् दानं सात्त्विकं स्मृतम् ।

शब्दार्थः सम्पादयतु

देशे = योग्ये प्रदेशे
काले = योग्ये समये
पात्रे = शमादिगुणसम्पन्ने
दातव्यम् इति = देयम् इति
अनुपकारिणे = उपकारविहीनाय
स्मृतम् = प्रोक्तम् ।

अर्थः सम्पादयतु

योग्ये प्रदेशे योग्ये च काले उपकारम् अकृतवते च शमादिगुणसम्पन्नाय पुरुषाय दातव्यम् इति बुद्ध्या यत् दानं क्रियते तत् सात्त्विकम् इत्युच्यते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=दातव्यमिति_यद्दानं...&oldid=418598" इत्यस्माद् प्रतिप्राप्तम्