असक्तबुद्धिः सर्वत्र...

(१८.४९ असक्तबुद्धिः सर्वत्र इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥ ४९ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवचत्वारिंशत्तमः(४९) श्लोकः ।

पदच्छेदः सम्पादयतु

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः नैष्कर्म्यसिद्धिं परमां सन्न्यासेन अधिगच्छति ॥

अन्वयः सम्पादयतु

सर्वत्र असक्तबुद्धिः जितात्मा विगतस्पृहः सन्न्यासेन परमां नैष्कर्म्यसिद्धिम् अधिगच्छति ।

शब्दार्थः सम्पादयतु

असक्तबुद्धिः = असमतिः
जितात्मा = विहितमनस्कः
विगतस्पृहः = अपगताशः
सन्न्यासेन = सम्यक् दर्शनेन
नैष्कर्म्यसिद्धिम् = परमात्मज्ञानयोग्यताम्
अधिगच्छति = प्राप्नोति ।

अर्थः सम्पादयतु

यः पुरुषः सर्वेषु अपि विषयेषु अनास्थः, जितमनस्कः, आशाविहीनः च वर्तते सः ज्ञानयोगेन सर्वकर्मनिवृत्तिरूपां सिद्धिं प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु