यतो यतो निश्चरति...

भगवद्गीतायाः श्लोकः ९.२६
(६.२६ यतो यतो निश्वरति... इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः सम्पादयतु

 
गीतोपदेशः
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य षड्विंशतितमः(२६) श्लोकः ।

पदच्छेदः सम्पादयतु

यतः यतः निश्चरति मनः चञ्चलम् अस्थिरम् ततः ततः नियम्य एतत् आत्मनि एव वशं नयेत् ॥

अन्वयः सम्पादयतु

चञ्चलम् अस्थिरं मनः यतः यतः निश्चरति ततः ततः एतत् नियम्य आत्मनि एव वशं नयेत् ।

शब्दार्थः सम्पादयतु

चञ्चलम् = अतीव चलम्
अस्थिरम् = अदृढम्
मनः = चित्तम्
यतः यतः = यं यं विषयम्
निश्चरति= गच्छति
ततः ततः = तस्मात् तस्मात् विषयात्
एतत् = इदम् मनः
नियम्य = निरुध्य
आत्मनि एव = आत्मनि एव
वशं नयेत् = अधीनतां कुर्यात् ।

अर्थः सम्पादयतु

चञ्चलं मनः शब्दादिषु विषयेषु यत्र यत्र प्रवर्तते ततः ततः तत् प्रतिनिवर्तयेत् । आत्मनि एव तत् प्रवर्तयेत् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=यतो_यतो_निश्चरति...&oldid=482155" इत्यस्माद् प्रतिप्राप्तम्