सर्वभूतस्थमात्मानं...

(६.२९ सर्वभूतस्थमात्मा... इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः सम्पादयतु

 
गीतोपदेशः
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ २९ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य नवविंशतितमः(२९) श्लोकः ।

पदच्छेदः सम्पादयतु

सर्वभूतस्थम् आत्मानं सर्वभूतानि च आत्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥

अन्वयः सम्पादयतु

योगयुक्तात्मा सर्वत्र समदर्शनः आत्मानम् सर्वभूतस्थम् आत्मनि च सर्वभूतानि ईक्षते ।

शब्दार्थः सम्पादयतु

योगयुक्तात्मा = समाहितचित्तः
सर्वत्र = सर्वेषु
समदर्शनः = तुल्यदृष्टिः
आत्मानम् = स्वम्
सर्वभूतस्थम् = निखिलभूतस्थितम्
आत्मनि च = स्वस्मिन् च
सर्वभूतानि = सकलभूतानि
ईक्षते = अवलोकते ।

अर्थः सम्पादयतु

समाहितान्तःकरणः सः आत्मानं सर्वेषु अपि भूतेषु पश्यति । आत्मनि च सर्वाण्यपि भूतानि पश्यति । स्थावरजमादिषु सर्वेषु अपि सः निर्विशेषतया ब्रह्म पश्यति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सर्वभूतस्थमात्मानं...&oldid=482173" इत्यस्माद् प्रतिप्राप्तम्