सर्वद्वाराणि संयम्य...

(८.१२ सर्वद्वारणि.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ १२ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य द्वादशः (१२) श्लोकः ।

पदच्छेदः सम्पादयतु

सर्वद्वाराणि संयम्य मनः हृदि निरुध्य च मूर्ध्नि आधाय आत्मनः प्राणम् आस्थितः योगधारणाम् ॥ १२ ॥

अन्वयः सम्पादयतु

अग्रिमश्लोकः द्रष्टव्यः ।

शब्दार्थः सम्पादयतु

अग्रिमश्लोकः द्रष्टव्यः ।

अर्थः सम्पादयतु

अग्रिमश्लोकः द्रष्टव्यः ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सर्वद्वाराणि_संयम्य...&oldid=418864" इत्यस्माद् प्रतिप्राप्तम्