मापुपेत्य पुनर्जन्म..

(८.१५ मापुपेत्य पुनर्जन्म.. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वरतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः सम्पादयतु

माम् उपेत्य पुनर्जन्म दुःखालयम् अशाश्वरतम् न आप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥

अन्वयः सम्पादयतु

परमां संसिद्धिं गताः महात्मानः माम् उपेत्य अशाश्वंतं दुःखालयं पुनर्जन्म न आप्नुवन्ति ।

शब्दार्थः सम्पादयतु

परमाम् = उत्कृष्टाम्
संसिद्धिम् = सिद्धिम् (मोक्षरूपाम्)
गताः = प्राप्ताः
महात्मानः = महापुरुषाः
माम् उपेत्य = मां लब्ध्वा
अशाश्व तम् = अस्थिरम्
दुःखालयम् = दुःखस्थानम्
पुनर्जन्म = पुनर्जन्म
न आप्नुवन्ति = न लभन्ते ।

अर्थः सम्पादयतु

उत्कृष्टां मोक्षरूपां सिद्धिं प्राप्तवन्तः महापुरुषाः यदा मां लभन्ते पश्चाजत् ते क्षणिकं दुःखस्थानमिदं पुनर्जन्म न प्राप्नुवन्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मापुपेत्य_पुनर्जन्म..&oldid=418725" इत्यस्माद् प्रतिप्राप्तम्