अनन्याश्चिन्तयन्तो मां...

भगवद्गीतायाः श्लोकः ९.२२
(९.२२ अनन्याश्चिन्तयन्तो.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य द्वाविंशतितमः(२२) श्लोकः ।

पदच्छेदः सम्पादयतु

अनन्याः चिन्तयन्तः मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहामि अहम् ॥ २२ ॥

अन्वयः सम्पादयतु

अनन्याः ये जनाः मां चिन्तयन्तः पर्युपासते नित्याभियुक्तानां तेषां योगक्षेमम् अहम् वहामि ।

शब्दार्थः सम्पादयतु

अनन्याः = मामेव आश्रिताः
ये जनाः = ये मानवाः
चिन्तयन्तः = ध्यायन्तः
मां पर्युपासते = मां सेवन्ते
नित्याभियुक्तानाम् = सततयोगिनाम्
तेषाम् = एतेषाम्
योगक्षेमम् = अप्राप्तस्य लाभं प्राप्तस्य च परिपालनम्
वहामि = धारयामि ।

अर्थः सम्पादयतु

ये जनाः इन्द्रादीन् विहाय मामेव शरणम् आपन्नाः सेवन्ते तेषाम् अप्राप्तस्य प्राप्तिं स्थितस्य च परिरक्षणम् अहं करोमि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु