अथैतदप्यशक्तोऽसि...

(12.11 अथैतदप्यशक्तोऽसि…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ ११ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः सम्पादयतु

अथ एतत् अपि अशक्तः असि कर्तुं मद्योगम् आश्रितः सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ ११ ॥

अन्वयः सम्पादयतु

अथ एतत् अपि कर्तुम् अशक्तः असि ततः मद्योगम् आश्रितः यतात्मवान् सर्वकर्मफलत्यागं कुरु ।

शब्दार्थः सम्पादयतु

अथ = यदि
एतत् अपि = इदम् अपि
कर्तुम् = आचरितुम्
अशक्तः असि = असमर्थः भवसि
ततः = तर्हि
मद्योगम् = सर्वकर्मसमर्पणम्
आश्रितः = अवलम्बितः
यतात्मवान् = नियतचित्तः
सर्वकर्मफलत्यागम् = सकलकर्मप्रयोजनपरित्यागम्
कुरु = विधेहि ।

अर्थः सम्पादयतु

यदि विषयाकृष्टचित्तः उपवासव्रतानुष्ठानादीनि कर्माणि अपि आचरितुम् असमर्थः असि तर्हि नियतचित्तः सर्वेषां कर्मणां फलम् अविचारयन् मह्यं समर्पय ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अथैतदप्यशक्तोऽसि...&oldid=418386" इत्यस्माद् प्रतिप्राप्तम्