समः शत्रौ च मित्रे च...

(12.18 स्मः शत्रौ च …. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १८ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य अष्टादशः(१८) श्लोकः ।

पदच्छेदः सम्पादयतु

समः शत्रौ च मित्रे च तथा मानापमानयोः शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १८ ॥

अन्वयः सम्पादयतु

अग्रिमश्लोकः द्रष्टव्यः ।

शब्दार्थः सम्पादयतु

अग्रिमश्लोकः द्रष्टव्यः ।

अर्थः सम्पादयतु

अग्रिमश्लोकः द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=समः_शत्रौ_च_मित्रे_च...&oldid=418856" इत्यस्माद् प्रतिप्राप्तम्